पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली संहारादिष्वपि कर्मसु तंव स्तुतिबन्धः स्तोत्रादिभेदाभावान्नास्ति; - त्वमेव स्तोत्रस्तुतिस्तुत्यरूपतया भासि, इत्ययमत्र तत्त्वार्थः ॥ ४ ॥ त्वन्मयोऽस्मि भवदर्चननिष्ठः १५४ सर्वदाहमिति चाप्यविरामम् । भावयन्नपि विभो स्वरसेन सर्वदा = सदैव - विभो = हे व्यापक ईश्वर ! अहं = मैं - स्वप्नगोऽपि न तथा किमिव स्याम् ॥ ५॥ इति भवत् = अर्चन- = पूजन में निष्ठः (चित्-स्वरूप ) के = लगा हुआ और त्वद् - = आप ( के स्वरूप ) से मयः = अभिन्न अस्मि = बना रहता हूँ, = इस प्रकार - अविरामम् = लगातार अपि = ही ( भवन्तं = आपकी ) भावयन् = भक्ति-भावना करता हुआ = अपि = भी = ( अहं = मैं ) - स्वप्नगः = स्वप्न अवस्था में जा कर अपि = भी - स्वरसेन =प से प ( एव = ही ) - तथा = वैसा ( अर्थात् आपके पूजन – में लगा हुआ ) किम् इव = भला क्यों न = नहीं -

  • स्याम् = होता हूं ! ॥ ५ ॥

- - त्वन्मय इति – त्वमेव प्रकृतं रूपं यस्य, तथा भूतोऽस्मि | त्वय्येव चिन्मये विश्वार्पणक्रमेणाहं सर्वदा अर्चननिष्ठः- इत्याविरामं कृत्वा भाव- यन्नपि - व्युत्थाने अनुसन्दधदपि स्वप्नगोऽपि स्वरसेनैव- स्वेच्छा- - १. ख० पु० तव न स्तुतिबन्धः - इति पाठः । २. ख० पु० स्तोत्रादिभेदाभावात् — इति पाठः ।

  • भाव यह है— हे भगवान् ! मुझे स्वप्न अवस्था में भी उस समावेश सुख

का अनुभव क्यों नहीं होता, जो मुझे जागरण अवस्था में सदा और सहज में ही उपलब्ध होता है ॥ ५ ॥ ३. ख० ग० पु० स्वेच्छया चशेनैवेति पाठः ।