पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औत्सुक्य विश्वसितनामैकादशं स्तोत्रम् जगदादित्रयं लोकक्रमेण अन्तरङ्गमपि मम न किंचित् ; - तद्विल- क्षणचिन्मात्रैकरूपत्वात् । यदा पुनः प्रकाशमयत्वादेतत्सर्वं त्वमेव, तदा मम अपरः–व्यतिरिक्तः कोऽस्तु, न किश्चित् ; जगदपि स्वरूपमेवेति यावत् ॥ १ ॥ स्वामिन्महेश्वरस्त्वं साक्षात्सर्व जगत्वमेवेति । वस्त्वेव सिद्धिमेत्विति याच्या तत्रापि याच्चैव ॥ २ ॥

  • स्वामिन् = हे स्वामी !

- त्वं = आप महेश्वरः = परमेश्वर = - ( असि = हैं ) ( तथा इदं और यह ) = सर्व = सारा जगत् = जगत साक्षात् त्वम् = आप का एव = ही स्वरूप ( असि = है ), = = प्रत्यक्ष रूप में इति = इस लिए - वस्तु = " ( कोई निश्चित ) वस्तु एव = ही = सिद्धिम् = सिद्धि को = प्राप्त करे, " एतु: इति = ऐसी = याच्या = प्रार्थना तत्रापि = ऐसी दशा में तो = १५१ याच्या एव = प्रार्थना ही ( भवति = रह जाती है ) ॥ २ ॥ - महेश्वर इति प्राग्वत् | साक्षादिति – अंद्वयदृष्टया, नांशाधिष्ठानेन । इति वस्त्वेव-पारमार्थिकमेवैतत् । तत्रापि एंवमवस्थितेऽपि । एतत्सिद्धि- मेतुः इति या याचना, सा याचबैव-

  • भाव यह है — हे भगवन् ! सर्व-सिद्धि-प्रद हैं ।

आपके सांनिध्य के कारण संसार में होने वाली कोई ऐसी वस्तु नहीं है, जो मुझे सहज में ही उपलब्ध न हो । अतः किसी वस्तु के लिए आप से प्रार्थना करने का कोई अवकाश ही नहीं है ॥ २ ॥ १ ख० पु० श्रद्वयदृष्टया चाधिष्ठानेनेति पाठः । २ ख० पु० एवमेव स्थिते - इति पाठः । -