पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ इति स्थित्या न युक्तैवेत्यर्थः । "होन्ति कमलाइ कमलाइ" इति न्यायेन द्वितीयो • याच्याशब्द: अचारुत्वनै प्रयोजन्यादिमात्रता- ध्वननपरः ॥ २॥ श्रीशिवस्तोत्रावली “त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते ॥' यत् = = जो त्रिभुवनाधिपतित्वमपीह य- तृणमिव प्रतिभाति भवजुषः । किमिव तस्य फलं शुभकर्मणो नाथ = हे स्वामी ! इह = इस संसार में त्रि- = तीनों = शि० स्तो, स्तो० १६ श्लो० ॥ - ( तत् = वह ) अपि = भी भवति नांथ भवत्स्मरणाहते ॥ ३॥ - भुवन = लोकों का अधिपतित्वम् = स्वामित्व ( अस्ति = है ), इव = समान ( तुच्छ ) प्रतिभाति = दिखाई देता है, ( अतः = अतः ) तस्य = उस ( स्वरूप-संपन्मय ) शुभ-कर्मणः = शुभ-कर्म का ( अर्थात् उस कर्म के करने वाले का ) - = आप के भवत्- स्मरणात् = स्मरण के ऋते = बिना = भवत्- = आप के जुषः = ( समावेशयुक्त ) भक्त जनों को फलं = फल तृणम् = तृण के = किम् इव = भला और क्या - भवति = हो सकता है !॥ ३ ॥ - भवज्जुषः – समावेशयुक्तान्, इति प्रतियोगे शस् । इहेति-अस्मिन्नेव समये । त्रिभुवनाधिपतित्वं - भूर्भुवस्स्वः – स्वामित्वमपि, तृणमिव प्रतिभाति । तस्य — तथा प्रतिभानलक्षणस्य शुभकर्मणो:, भवत्स्मरणा- १ ख० पु० निष्प्रयोजनत्वादिपात्रताध्वननपरः, ग० पु० निष्प्रयोजनत्वा दिमात्रताध्वननपुरःसरः इति च पाठः ।