पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औत्सुक्य वैश्व सतनामैकादशं स्तोत्रम् जगदिदमथ वा सुहृदो बन्धुजनो वा नं भवति मम किमपि । त्वं पुनरेतत्सर्व यदा तदा

  • ( प्रभो = हे ईश्वर ! )

इदं = यह = जगत् अथवा = अथवा सुहृदः = मित्र जन वा = या = जगत बन्धु-जनः = बन्धुबान्धव, मम = ( इन में से ) मेरा - किमपि = कोई भी - न = नहीं भवति = है । - ॐ तत् सत् अथ यदा पुनः = जब - ( तत्त्वतः = वास्तव में ) कोऽपरो मेऽस्तु ॥ १ ॥ त्वम् = = आप ( एव = ही ) मे = मेरे - एतत् = यह सर्वम् = सब कुछ ( अर्थात् मित्र, बन्धु-बान्धव आदि ) ( असि = हैं ), तदा = तो अपरः = ( आप के अतिरिक्त ) दूसरा ● कौन कः = - ( मे ) अस्तु = (मेरा) हो ? ( अर्थात् किसी दूसरे सखा या संबन्धी की अपेक्षा नहीं है । ) ॥ १ ॥ १ ख० पु० न भवति किमपि - इति पाठः, ग० पु० भवति न मे किमपि - इति च पाठः ।

  • आशय यह है — हे परमेश्वर ! आप ही मेरी दुनिया हैं, आप ही

मित्र तथा संबन्धी है और आप ही मेरे सब कुछ हैं ।