पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् महा-वह्निः = महान् अनि त्वं = आप सर्व = सारे स्थावर जंगमं = जड चेतन-मय ( जगत् = जगत ) का

  • ग्रससे = ग्रास करते हैं ॥ ॥ २६ ॥

हृन्नाभ्योरन्तराले – घटस्थाने स्थितः प्राणिनां - सर्वेषां पित्तविग्रह:- पित्तरूप: उष्णान्नाद्याहरणाद्वाह्यस्य तेजसोऽपि ग्रसनान्महावह्निस्त्वम् । अत एव स्थावरजङ्गमप्रासित्वम् । अनेन सर्वप्रमातृजठरादिस्थानेन विवेक एक एव परमेश्वरः परमार्थसन्निति शिवम् ॥ २६ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ अविच्छेद- भङ्गाख्ये दशमे स्तोत्रे श्रीक्षेमराजाचार्य - विरचिता विवृतिः ॥ १० ॥

  • भाव यह है – हे भगवन् ! मनुष्य का रूप धारण करके आप समस्त

जड-वर्ग का ग्रास करते हैं अर्थात् उसे निगल जाते हैं और पशु, पक्षी आदि के रूप में चेतन-वर्ग का स्वाद लेते हैं ॥ २६ ॥ १ ख० पु० बाह्यतेजसोऽपीति पाठः । २ ग० पु० स्थावरजङ्गममश्नासि त्वमिति पाठः । ३ ग० पु० सर्वत्र प्रमातृजठरादिस्थानेनेति पाठः । ४ ख० पु० विश्वभक्षक एवेति पाठः ।