पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवदासः शिवैकात्मा किं यन्नासादत्येसुखम् । तर्थोऽस्मि देवमुख्यानामपि ( भक्त-जनाः = हे भक्तजनो ! ) ( तत् : वह ) किं = कौन सा सुखम् = सुख ✔ ( अस्ति = है, ) - यत् = जिसे शिव- श्री शिवस्तोत्रावली = ( प्रभो = हे स्वामी ! ) प्राणिनां = ( मनुष्य आदि ) प्राणियों के हृत्- = हृदय नाभ्योः = और नाभि के येनामृतासवैः ॥ २५ ॥ ५ सकता ( अर्थात् वह परमानन्द - पूर्ण हो ही जाता है ), शिव में एक- मिली हुई आत्मा = आत्मा चाला अमृत-आसवैः शिव-दासः = शिव का भक्त न आसादयेत् = प्राप्त नहीं कर ः = अमृत रसों से तर्भ्यः = तृप्त किये जाने योग्य अस्मि = हूं ॥ २५ ॥ - यत एव शिवदासस्तत एव समाविष्टत्वात् शिवैकात्मा, तंत्कि यंन्न सुखमासादयेत्, परमानन्दमयो भवत्येवेत्यर्थः । यतो देवमुख्यानाम्- अन्यैस्तर्पणीयानामपि ब्रह्मादीनां हृदयादिस्थानस्थितानामिन्द्रिय- देवतानां च, अमृतासवैः- प्रमेयप्रथासमयस्फूर्जदद्वयप्रकाशानन्द सरैः, तर्प्य :- परिपूरणीयोऽस्मि, न तु पशुवोग्यः ॥ २५ ॥ येन = क्योंकि ( अहं = मैं ) - देव- = दूसरों से तृप्त किये - मुख्यानाम् = जाने वाले ब्रह्मा आदि प्रमुख देवताओं के द्वारा अपि = भी हृन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः । ग्रससे त्वं महावह्निः सर्व स्थावरजङ्गमम् ॥ २६ ॥ अन्तराल = बीच में = स्थः = ठहरे हुए, पित्त- = जठर-अल- विग्रहः = स्वरूप - १ ख० पु० किं – इति पाठः । २ ग० ५० यत्सुखं नासादयेदिति पाठः । ३ ख० पु० परानन्दमयो भवत्येवेति पाठः ।