पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- विभूषणम् = भूषण अस्ति = बना रहता है च और = ( यस्य = जिस के ) - अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् शिरसि = सिर अर्थात् माथे पर - प्रणाम- = (आपके प्रति ) प्रणाम का भगवन् = हे भगवान् ! येन = चूंकि सत् = ( घट, पट आदि ) सत् असत् च = और नामकं – यद्वन्दिनः पठन्ति, तत् महेश्वर ब्रह्मादिविश्वेश्वर, प्रभो - इति यस्य वाचो विभूषणमस्ति, तथा शिरसि प्रणामाङ्क:- परस्वभावप्रहृताभिज्ञानं च यस्यास्ति, स एवैक:- अद्वितीयः, प्रभौ- महेश्वरे इतः–सम्बद्धः । अथ वायं प्रणामाङ्कितः - समाविष्टो भक्तिशाली भगवद्भेदस्पर्शप्राप्तेः नामाङ्कत्वात् प्रभावितः — प्रख्यातः ॥ २३ ॥ पुष्प आदि) पदार्थ (अर्थात् भाव-भाव-मय जगत ) भवान् = आप - एव = ही हैं तेन = इसलिए अङ्कः (अस्ति) =चिह्न (लगा रहता है ), स एव = वही ( - का भक्त ) एकः = अद्वितीय प्रभावितः = महिमा वाला (अर्थात् धन्य ) ( अस्ति = होता है ) ॥ २३ ॥ - सदसच भवानेव येन तेनाप्रयासतः । स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे ॥ २४ ॥ १४७ - तथा = वैसी ( अर्थात् अलौकिक ) सिद्धिः = ( आप - रूपिणी ) सिद्धि १ ग० पु० नामाङ्कमिति पाठः । २ ग० पु० भगवदभेदस्पर्शे प्राप्तेः - इति पाठः । की साक्षात्कार- मे = मुझे अप्रयासतः = ( ध्यान आदि के ) के बिना स्वरसेन एव =ही प कथं न = क्यों नहीं = ( भवति = प्राप्त होती है ? ) ॥ २८ ॥ - सदसदिति - भावाभावरूपं विश्वं त्वमेव यतः, ततो मम अप्रयासत:- उपायजालं विना, स्वरसेनैव - नित्योदितत्वेन कथं तथा न सिद्धि:- त्वत्साक्षात्कारः सदोदितो न कस्मादस्ति ॥ २४ ॥