पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली संयोजयिष्यन्ते च इति नास्यास्मत्परमेष्ठिन ईहगुक्तिषु अपूर्णता मन्तव्या | विस्पष्टेऽपीति - विश्वप्रकाशमये । तमसि प्रसरामीति - व्युत्थानविवशो भवामीति ॥ २१ ॥ १४६ अविभागो भवानेव स्वरूपममृतं मम । तथापि मर्त्यधर्माणामहमेवैकमास्पदम् ॥ २२ ॥ ( प्रभो = हे प्रभु ! ) अविभाग: भवान् = आप -स्वरूप २ एव = ही मम = मेरे अमृतं = अमृतमय (अर्थात् आनन्द- घन ) स्वरूपम् = ( तात्त्विक ) स्वरूप - - ( अस्ति = हैं, ) तथापि = तो भी - - अहं = मैं मर्त्यधर्माणाम् = ( मनुष्य आदि ) मरण-शील प्राणियों के स्वाभा- विक गुणों का ( अर्थात् जन्म- मरण के चक्कर का ) एव = ही - ( प्रभो = हे स्वामी ! ) “महेश्वर” = 'हे महेश्वर !' - इति = ऐसा - एकम् = एक आस्पदम् (= स्थान ( या आश्रय ) ( अस्मि = बना रहा हूँ ) ॥ २२ ॥ इयमप्युक्तवदेवोक्तिः | भवानेव - न त्वन्यत् किंचित् | अमृतम् - आनन्दघनं । मर्त्यधर्माणां - हानादानादिप्रयासानाम् | अहमिति - व्युत्थाने देहायभिमानमयः, न तु चिद्रूपः | एक एवेति प्राग्वत् ॥ २२ ॥ महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम् । प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः ॥ २३ ॥ नामक = ( आपका पवित्र ) नाम = यस्य = जिस की = वाकू- वाणी का = १ ग० पु० नियोजयिष्यन्ते चेति पाठः । २ ख० ग० पु० व्युत्थानवशी भवामीति पाठः । ३ ० ० अस्पदमिति पाठः । ४ ग० १० नामाङ्कमिति पाठः ।