पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पावक- = स्पर्श - = स्पर्श अग्नि के तेऽपीति – कालकाम त्रिपुरान्धकाद्याः । न केवलं साक्षादनुगृहीता: भक्तिमन्तः - इति अंपिशब्दार्थः । महीयांस इति-अलौकिकमाहात्म्ययुक्ताः । प्रलयं - विनाशमुपगता अपि ये ते - तव श्रीकण्ठाद्यवतारवपुषः सम्बन्धिना निर्ब्रहद्वारकानुग्रहात्मना - क्रीडाको पानिस्पर्शेन पवित्रताः ॥ २० ॥ ईश = हे स्वामी ! भवति = आपके अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् महाप्रकाशवपुषि विस्पष्टे भवति स्थिते । सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम् ॥ २१ ॥ विस्पट्टे = महाप्रकाशवपुषि-महा-प्रकाश-स्वरूप ( तथा = तथा ) सर्वतः = पूर्ण रूप में = = प्रकट - स्वरूप विश्व - प्रकाश-मय ) स्थिते = होने पर - पूताः = पवित्र ( सन्ति = हो गए हैं ) ॥ २० ॥ ( अर्थात् अपि = भी अहं = मैं - तत् - कस्मात् = क्यों तमसि = ( व्युत्थान - संबन्धी प्रथात्मक ) अन्धकार में प्रसरामि फिरता ( अर्थात् भटकता) हूँ ? ॥ २१ ॥ भेद- व्युत्थान वैवश्यात् साक्षात्कारभूमिमलभमानस्य उक्तिरियम् । यतः कानिचित्र समावेशोत्कर्षशंसीनि, अन्यानि व्युत्थानप्रहाणाकांक्षा- पराणि, अपराणि सार्वात्म्यप्रथाप्रथयितृणी पराणि निःशेषभेदोपशम मयशिवताशंसापराण्यस्य सूतानि | तानि च यथायोगं संयोजितानि १ ख० पु० अपिशब्द: - इति पाठः | २ ख० पु० निग्रहद्वारकात्मना अनुग्रहात्मना - इति पाठः, ग० पु० निग्रहद्वारकात्मना क्रीडेत्यादि च पाठः । ३ ख० पु० साक्षात्कारमलभमानस्येति पाठः । ४ ग० पु० व्युत्थानप्रहरणाकांक्षेति पाठः । ५ घ० पु० यथायोग्यम् - इति पाठः ।