पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली गुणाः–बुद्धचादिपरिस्पन्दाः, लोष्टोपमा अपि-जडाः, त्वत्प्राणिता:- त्वज्जीविताः सन्तः स्फुरन्ति, अन्यथा न कथंञ्चिच्चकास्युः । अत्र दृष्टान्तः -- यथा कार्पासानां पिचव: - लेशा: पवनेन - वायुना उचैर्धूताः सन्तो नृत्यन्ति – नभसि विलसन्ति । एवं च हे नाथ यदि भक्तेषु गुणेषु त्वंन्मायाशक्तिदन्त आत्माभिमानो न भवेत्ततोऽस्य जगतः त्वदेकात्मतया - त्वहभेटेन या प्रथा, सा केन हेतुना हीयेत – न केनचिन्नवार्येत; भक्तानां विश्वस्य त्वदैक्येन स्फुरणात् । - “गुणादिस्पन्दनिःष्यन्दाः १४४ ...स्सुईस्यापरिपन्थिनः ॥” स्पं०, १ नि, १९ श्लो० ॥ । इत्युक्तम् ||१८|१६|| वन्यास्तेऽपि महीयांसः प्रलयोपगता अपि । त्वत्कोपपाव कस्पर्शपूता ये परमेश्वर = हे परमेश्वर ! ते अपि = वे ( महाकाल, कामदेव, तथा अन्धकासुर त्रिपुरासुर आदि ) भी महीयांसः=(अलौकिक) महिमा वाले वन्द्या: = पूजनीय हैं, परमेश्वर ॥ २० ॥ ये = जो प्रलय- उपगताः = प्राप्त होने पर अपि = भी त्वत् = आप के i कोप- = क्रोध रूपी १ ख० पु० न कथञ्चित्काः स्युः - इति पाठः । २ ग० पु० त्वन्मयः शक्तिदत्तः - इति पाठः । - = ( आप के द्वारा ) नाश को आप की अहंता होने के कारण अपनी तात्त्विक आत्मस्थिति को त्याग देते हैं । यदि इन्द्रियों में अभिमान न होता और आप के स्वरूप - स्पर्श की प्राप्ति न होती तो स्वात्म-परामर्श-स्थिति को कोई भी व्यक्ति न त्यागता ॥ १८,१९ ॥ ३ ख० पु० हीयते - इति पाठ । `४ ख० पु० निवार्यते — इति पाठः | ग० पु० निवर्तेत — इति पाठः ।

  • भाव यह है – यद्यपि महाकाल और अन्धक आदि राक्षस आपकी

क्रोधाग्नि भस्म हो गए, तो भी वे उसके स्पर्श से पवित्र होने के कारण मुक्त हो गए । फलतः वे धन्य हैं ।