पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ ( अतः = अतः ) संसारिणाम् = संसारी जनों के लिए अपि = भी सह्यतां = सहनीय = श्री शिवस्तोत्रावली आयान्ति = हो जाते हैं (अर्थात् आप धैर्यात्मा प्रभु के प्रभाव से सभी दुःख सहन किये जा सकते हैं ) ॥ १६ ॥ हे देव - क्रीडादिशील ! अशेषाणि - कीटब्रह्मादिविस्पन्दितानि तावद्दुःखानि भेदमयत्वात् । तान्यपि संसरणपराणां प्रमातॄणां सोढव्यतां गच्छन्ति । यतो धृत्याख्येन । नाथ = हे स्वामी ! - = त्वयि = आप चिन्मये = चिद्रूप के सर्वज्ञे = सर्वज्ञ और सर्वशक्तौ = सर्वशक्तिमान् सति = होने से 'इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् ।' भ० गी० | १६, १३ ॥ इत्याद्यभिमानावष्टम्भग्राहिणा त्वदीयेनात्मना युतानि - संपृक्तान्ये- तानि ॥ १६ ॥ सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये । सर्वथाव्यसतो नाथ युक्तास्य जगतः प्रथा ॥ १७ ॥ अपि = ही - असतः = • सत्ताहीन अस्य = इस जगतः = जगत का प्रथा = प्रकाश अर्थात् अस्तित्व ( सर्वथा = सर्वथा ) युक्ता = पूर्ण रूप से सिद्ध ( भवति = हो जाता है ) ॥ १७ ॥ - एव = ही सर्वथा = सब प्रकार से PA - अस्य जगतः - विश्वस्य, सर्वथापि - देशकालाकारार्थक्रियाकारि- त्वादिना स्वरूपेण प्रकाशबाह्यस्यानुपपद्यमानत्वादविद्यमानस्य, त्वयि १ ख० पु० क्रीडादिस्वभाव - इति पाठः । २ ग० पु० अशेषकीटब्रह्मादि - इति पाठः । ३ ख० पु० यान्ति - इति पाठः । ४. घ० पु० युक्तानि - इति पाठः । ५. ख० पु० देशकालनानार्थक्रियेति–पाठः । ६. ख० पु० अनुपदृश्यमानत्वादिति पाठः ।