पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् त्रिजगतामिति प्राग्वत् | बिभर्षि इति - चारयसि पोषयसि च । आत्मानं – स्वं रूपम् । वयमप्यलम्-इत्यंत्रायमाशयः यथा त्वया विश्वमन्तर् अभेदेन बिभ्रतापि देहाद्यभिमानग्रहणेन वस्तुतस्त्वन्मया अपि वयं व्यतिरेकोचिता इव यन्न भिन्नमेव विश्वं जानीमः, ततोऽलम् - अत्यर्थं ते - तव वयं धारणीयाः पोषणीयाश्च यतो भृत्याः स्मः ।। १४ ।। परानन्दामृतमये दृष्टेपि जगदात्मनि । त्वयि ( प्रभो = हे ईश्वर ! ) पर आनन्द = परमानन्द रूपी अमृत- मये = अमृत स्वरूप, त्वयि = आप स्पर्शरसेऽत्यन्ततरमुत्कण्ठितोऽस्मि ते ॥ १५ ॥ जगदात्मनि = विश्वात्मा ( प्रभु ) का - दृष्टे = अपि = भी = साक्षात्कार करने पर ( अहं = मैं ) ते त्वयि परीनन्दसारे, नीलंपीतादिरूपेण जगदात्मनि दृष्टेऽपि - व्युत्थाने तन्मुखेन प्रत्यभिज्ञातेऽपि, स्पर्शरसे - गाढ समावेशस्पर्शप्रसरे, ते - तव भृशमुत्कण्ठितोऽस्मि ॥ १५ ॥ - देव = हे लीलामय प्रभु ! = = यानि = जो ( अर्थात् जितने ) भी अशेषाणि = समस्त दुःखानि = (आध्यात्मिक, दैविक और ( भवन्ति = होते हैं, ) आधि- भौतिक ) दुःख = आप के स्पर्श-रसे = ( समावेश रूपी ) स्पर्श का आनन्द पाने के लिए अत्यन्ततरम् = अत्यन्त ही उत्कण्ठितः = लालायित - अस्मि = होता हूं ॥ १५ ॥ देव दुःखान्यशेषाणि यानि संसारिणामपि । धृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम् ॥ १६॥ १. ख० पु०, च० पु० २. ख०, ग०, घ० पु० = ( तानि = वे ) ' धृति आख्य = धृति नाम वाले भवदीय- = आप के आत्म = स्वरूप से युतानि = संबन्ध रखते ( सन्ति = हैं, ) परमानन्दसारे -- इति पाठः । नीलपीतादिरूपे - इति पाठः ।