पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली त्वद्भक्तिसुधां- शाक्तसमावेशानन्द्रसम् अपीत्वापि—अचमत्कृ- - त्यापि, अनवलोक्य च त्वामिति - चित्स्वरूपं त्वां मनागप्यप्रत्यभिज्ञाय, जन्तवः - जन्मादिभाजोऽपि, त्वत्समाचारमात्रादिति – तत्तदानायचर्या- पादोक्तात् सिद्धयन्ति - परसिद्धिभाजो भवन्ति । अपिशब्देन मात्र शब्देन च विस्मयो ध्वन्यते | तथा ह्यागमे १४० 'कदाचिद्भक्तियोगेन चर्यया ।' श्रीवीर तं० ॥ ... इत्युपक्रम्य 'संसारिणोऽनुगृह्णाति विश्वस्य जगतः पतिः ॥' श्रीवीर० तं० ॥ इत्यन्तमुक्तम् | अस्मद्गुरुभिरपि तन्त्रसारेऽभिहितं-- २

  • परमेसरु सच्छन्दु बहुकोणबित्र अप्पाइइच्छ ।

चरितुणणिजपाहुं कि अभबणो अइअच्छ॥' इति ।। १३ ।। भृत्या वयं तव विभो तेन त्रिजगतां यथा । बिभर्यात्मानमेवं ते भर्त्तव्या वयमप्यलम् ॥ १४॥ ( अर्थात् अपने विभो = हे व्यापक प्रभु ! वयं = हम: = आपके तव भृत्याः = सेवक ( स्मः = हैं, ) तेन = इसलिए - यथा = जैसे = ( त्वं = []) त्रिजगताम् = तीनों लोकों की आत्मानं = स्वरूप ) को विभर्षि = धारण तथा पोषण करते हैं, एवं = इसी तरह - वयम् अपि = हम ( सेवक ) भी ते = आप से अलं = पूर्ण रूप में - भर्त्तव्याः = धारण और पोषण किए जाने योग्य ( स्मः = हैं ) ॥ १४ ॥ १. ख० पु० अचमत्कृत्वापि - इति पाठः । २. ख० ग० पु० – 'अमिणणिजजणहुं किमु भवनो अचि अच्छ । परमेसरुसच्छन्दु बहुकोणविअप्पाइइच्छचरीति | ' इति पाठः ।