पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवन् = हे भगवान् ! अन्य = कई ( अर्थात् अज्ञानी लोग ) आत्मनि एव = अपने ही स्वरूप में अति- = अत्यन्त दुःस्थिताः = दुःखी ( सन्तः = हो कर ) = - भ्रमन्ति = ( जन्म, मरण आदि के असीम चक्कर में ) घूमते रहते हैं, ( तथा = और ) अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् अपीत्वापि त्वामीश ईश = हे ईश्वर ! = - - अन्य इति – नैरात्म्यजडात्मवादिनः संसारिणश्च, आत्मनि - निज एव स्वरूपे, भ्रमन्ति - विपर्यस्यन्ति; जन्ममरणादिपरम्परामपर्यन्तां भजन्ते । अतिदुःस्थिताः तत्त्वज्ञत्वाभावात् किश्यन्ते । अन्ये इति - केचिदेवापश्चिमाः, आत्मन्येव - चिद्रूपेनं तु परत्र क्वचिदपि, अति- सुस्थिताः - परमानन्दैकघनाः सन्तो, भ्रमन्ति- विरहन्ति ।। १२ ।। - . अपि = भी = भवत्- = आप के भक्ति-सुधाम् = ( समावेश = भक्ति-अमृत का अपीत्वा = पान न करके भवद्भक्तिसुधामनवलोक्य च । त्वत्समाचारमात्रात्सिद्ध्यन्ति जन्तवः ॥१३॥ रूपी ) ( तथा = तथा ) त्वाम् = आपके स्वरूप का अनवलोक्य = साक्षात्कार न करके भगवन् = हे ईश्वर ! | अन्ये = कई (अर्थात् ज्ञानवान् भक्तजन) आत्मनि एव = ही ( चिदा- नन्द-मय ) स्वरूप में - १३९ अति- = अत्यन्त सुस्थिता::= सुखी ( परमानन्द- पूर्ण ) ( सन्तः = हो कर ) भ्रमन्ति = ( इस जगत में ) बिहार करते हैं ॥ १२ ॥ - - च = भी = त्वत् - = आप ( चिद्रूप ) की समाचर मात्रात् = केवल ( बाह्य जप आदि चर्या रूपिणी ) कथा करने से ( ही ) १. ख० ग० पु० क्लिश्यन्तः— इति पाठः । २. ग० पु० न त्वपरत्रेति पाठः । जन्तवः = (आप के भक्त ) जन = सिद्धयन्ति = ( स्वरूप- समावेश रूपी ) सिद्धिं को पाते हैं ॥ १३ ॥