पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( विभो हे स्वामी ! ) त्वद्- आपके ऋते = विना = ईक्ष्यतां = देखने में - = आता है, यातम्: एकः = अद्वितीय ईश्वरः = स्वामी ( इदं = यह ) निखिलं = सारा विश्वं = जगत तो त्वं = आप के समदृक् = ( भेद-दृष्टि के कारण ) विषम-ईक्षण: = ( अभेद-दृष्टि सम-नेत्र अर्थात् दो नेत्रों वाला कारण ) विषम- नेत्र अर्थात् तीन नेत्रों वाले अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् = पुनः = किन्तु त्वद् - = आप की दूषण- कथा = बात ( असि = हैं ) ॥ ९ ॥ समहगिति | समा — तुल्या भेदमयी दृक् – संवित्तिर्यस्य तत्, द्विनयनं च, ईदयतां – प्रमेयतां यातम् | एक इति - अद्वितीयः, विषमं - भेदप्लोषकमीक्षणं-ज्ञानं यस्य, त्रिनेत्रश्च ॥ ६ ॥ आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत् । त्वदूदूषणकथा येषां त्वते ( प्रभो = हे स्वामी ! ) येषां = 'जिन ( चार्वाक श्वरवादियों ) से की गई • निन्दा की = दिनी एतस्य = त्वद् - = आप ( चिद्रूप ) के ऋते = बिना - न उपपद्यते = हो ही नहीं सकती, इस ( जगत ) के इत्यादि श्रीतन्त्रोक में । १३७ नोपपद्यते ॥१०॥ (चिदात्मा ) के भवत् - = प्रभावेण = प्रभाव के = विना = बिना तेषां = उन की सत्ता एव = सत्ता ही न अस्ति = नहीं हो सकती', ( इति ) यत् = ( यह ) जो बात है, ( तत् = उसे )

  • आस्ताम् = रहने दिया जाय ॥१०॥

- १. ख० पु० तुल्या - अभेदमयी - इति पाठः । - २. नास्तिक्यवासना शास्त्रों में निन्द्य कही गई है, इसी आय से स्तोत्रकार इस विषय में आलोचना नहीं करना चाहते हैं । कहा भी है 'नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् ।'