पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवति, तेनैव क्वापि त्वद्भेदोपासापरेण असि- त्वं दृष्टः । कथञ्चिदिति- 'अकिञ्चिञ्चिन्तकस्य ...।' मा० वि०, अ० २, लो० २३ ॥ • pag इति शाम्भवसमावेशक्रमेण वा यस्य कोऽपि हर्षो न तु भेदो- पासापरेण हर्षः, तेन कोऽपीति - चिद्घनस्त्वमीक्षितः - प्रत्यभिज्ञातः ॥ येषां प्रसन्नोऽसि विभो यैर्लव्धं हृदयं तव । आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम् ॥ ८ ॥ विभो = हे व्यापक प्रभु ! येषां = जिन के प्रति - ( त्वं = []) प्रसन्नः = दयालु अर्थात् अनुकूल असि = होते हैं ( तथा = और ) यैः = जिन्हों ने - तव = आपके हृदयं = हृदय श्रीशिवस्तोत्रावली लब्धं : विमर्शात्मक संविद्धाम ) को = प्राप्त किया है, त्वत्- = आपके पुरात् = ( चिद्रूप ) स्थान से बाह्यम् = ( इस ) बाहरी ( जगत् ) को (अर्थात् - आकृष्य = निकाल कर प्रकट कर के ) ( अर्थात् प्रकाश - ( पुनरिदम् = फिर इसे ) तैः = उन्हों ने तु = तो - आभ्यन्तरीकृतम् = भीतर (चित - पद में ही ) लीन किया है ॥ ८ ॥ प्रसन्नोऽसीति प्राग्वत् । अत एव हृदयं - प्रकाशविमर्शात्मकं रूपं लब्धम् - आत्मीकृतं यैस्तैस्त्वत्पुरात्- त्वदीयात्पूर काच्चिद्रपात् आकृष्य - विस्फार्य, देहाद्यपेक्षया बाह्यं विश्वमिदं पुनराभ्यन्तरीकृतम् 1 - 'सृष्टिं तु सम्पुटीकृत्य' प० त्रि२ श्लो० ३० ॥ इति श्रीत्रिंशकोक्ततत्त्वार्थदृशा संविद उदितं संविदद्भेदेन चाभासमानं विश्वं चिन्मयमेवैषामिति यावत् | अनुरणनशक्त्या लौकिकेश्वरार्थः प्राग्वत् ॥ ८ ॥ त्वहते निखिलं विश्वं समहग्यातमोक्ष्यताम् । ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥ ९ ॥ १. ख० पु० अभेदोपासनापरेणेति पाठः ॥ २. ख० पु० प्रभो - इति पाठः ।