पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= विभो = हे व्यापक स्वामी ! ( अयं = यह ) चन्द्रमाः = चन्द्रमा तो = आपके ( स्वरूपसंबन्धी ) ते : आनन्दरस = आनन्द रस का बिन्दु: = एक बिन्दु ( है जो ) भुवि = इस जगत में = गलितः = प्रसारित हुआ है तथा = और ( अयं = यह ) सूर्यः = सूर्य ते आपके ( स्वरूप-संबन्धी ) श्रीशिवस्तोत्रावली तेजसः = तेज का ( एकः = एक ) - संहारी = संहारक ( अर्थात् भेद- प्रासी ) कणः = कण है ( जो ) प्रसृतः = प्रकाशित हुआ है ॥ ५ ॥ ( वयं तु = हम तो ) कस्यापि = ( इन सूर्य, चन्द्रमा आदि के प्राण-प्रद ), असामान्य अलौकिकस्य = अलौकिक माहात्म्यस्य = महिमा के = एक- = अद्वितीय लक्ष्मणे = चिह्न स्वरूप, = आप के तव अस्मै : तृतीयाय = तीसरे ( प्रमातृ-रूप ) - नेत्राय = नेत्र पर बलिं = निछावर यामः = होते हैं ( स्वरूप नेत्र में अपनी मातृत समर्पित करते हैं ) ॥ ६ ॥ - - ते – तव, भुवि – अग्नीषोमात्मकमध्यशक्तिमार्गे, आनन्दरसबिन्दुर्यः से एवाह्लादकारित्वाञ्चन्द्रमा, गलित: द्रुतस्वभावः । इन्दुश्चन्द्रमाञ्च – गलितः - मनः- प्रमेयराशिसहितं तत्रैव विलीनम् । तथा तत्रैव संहारी- भेदमासी तेजँसः कणः - परमाग्निस्फुलिङ्गो यः, स एव प्रकाशकत्व- तमोपहत्वादेः सूर्यः प्रसृतः । सूर्यश्च प्राणे विलीन:; द्रावितसोमसूर्या हि परो शाक्ती भूमिः । अस्मै शक्तिरूपाय नेत्राय बलिं यामः | अपि १. ग० पु० स एव चन्द्रमाः - आह्लादकारित्वादिति पाठः । २. ख० पु०, च० पु० बिन्दुश्चन्द्रमा इति पाठः । ३. ख० ग० पु० तेजः कणः --- -इति पाठः । ४. घ० पु० प्रमाणो - इति पाठः । ५० ख० पु०, च० पु० परा शक्तिभूमिः इतिः पाठः ।