पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् - कालान्तकः – इत्यनेन महाकालसञ्चार्यमाणाः सर्वा रुजः कालग्रा- सिनि प्रभौ सति कुतः ? मूलोच्छेदान्नैव भवन्तीत्यर्थः । इतरभोगाशा - सदाशिवादिपदलक्ष्मीस्पृहा का ? ने काचित् भेदस्य प्रस्तत्वात् । लक्ष्मीः— अद्वयप्रकाशसंपत् ॥ ३ ॥ क्षणमात्रसुखेनापि विभुर्येनांसि लभ्यसे । तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते ॥ ४ ॥ ( नाथ = हे स्वामी ! ) - येन = जिस ( भक्त ) ने = क्षण-मात्र- तदा एव = उसी वक्त से - अस्य = उस का ( समाधि काल के ) सर्वः कालः = ( व्युत्थान- दशा- - संबन्धी ) सारा समय त्वद् = आप ( चिद्रूप ) के आनन्देन = आनन्द - रस से - विभुः = व्यापक प्रभु को लभ्यसे = प्राप्त किया हो, पूर्यते = भरा रहता है ॥ ४ ॥ येन - भक्तेन, क्षणमात्रेण समावेशस्पन्देन हेतुना, असि- त्वं लभ्यसे, अस्य – भक्तस्य त्वया तदैवावसरे सर्वः कालः - व्युत्थानदशा- भाव्यपि आनन्देन पूर्यते- अकलकिलतचिदानन्दस्वरूपानुप्रवेशेन तन्मयीक्रियते; उत्तरकालं च तत्संस्कारेणाप्लाव्यते । विभुः - स्वामी - व्यापकच ॥ ४॥ क्षण-मात्र के सुखेन = सुख से ( भी ) असि = आप आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि । सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः ॥ ५ ॥ बलिं यामस्तृतीयाय नेत्रायास्मै तव प्रभो । अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे ॥ ६ ॥ [ युगलकम् ] १. ग० पु० न काचिदत्र भेदस्य ग्रस्तत्वादिति पाठः । २. ख० पु० येनापि लभ्य से - इति पाठः । ३. ख० पु० अपि - इति पाठः । ४. ग० पु० अकालकलितम् – इति पाठः । ५. ख० पु०, च० पु० विभो - इति पाठः । -