पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ ये सदैवानुरागेण भवत्पादानुगामिनः । यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते ॥ २ ॥ ( भगवन् = हे भगवान् ! ) - ये = जो = ( जनाः = लोग ) की ) ( भवत्- = अनुरागेण = भक्ति से -- सदैव = सदा ही भवत् = आपके पाद- = ( प्रकाश-विमर्श चरणों के ( स्वामिन् = हे प्रभु ! ) यत्र = जहां काल = महाकाल के अन्तकः = नाशक, भवान् = प भर्ता: श्रीशिवस्तोत्रावली '= रक्षा करने वाले. अनुरागेण – आसक्त्या, ये त्वन्मरीचिसम्बद्धास्ते यत्रतत्रेति- सर्वावस्थास्थिताः, कांश्चित् - परमानन्दमयान् भोगानुपभुञ्जते ॥ २ ॥ - ( स्यात् =हों ) रूपी ) भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः । तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी ॥ ३ ॥ तत्र = वहां - रुजः = रोग ( या दुःख ) कुतः = कहां ? अनुगामिनः = अनुयायी ( भवन्ति बने रहते हैं, ) ते = वे, चाहे यत्र तत्र = जिस किसी अवस्था में भी गताः = हो, कांश्चित् = अलौकिक भोगान् = ( परमानन्द रूपी ) भोगों = का ही उपभुञ्जते = चमत्कार करते हैं ॥ २ ॥ और यत्र = जहां तावकी = आपकी लक्ष्मीः = ( भक्ति रूपिणी ) लक्ष्मी ( स्यात् = हो ) तत्र = वहां इतर-भोग- = अन्य ( सांसारिक की विषयरूपी ) भोगों आशा = अभिलाषा का = कहां ? ॥ ३ ॥ ● १. ख• पु०, च० पु० परानन्दमयान् इति पाठः ।