पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवेच्छेदभङ्गाख्यं दशमं स्तोत्रम् न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् । माहेश्वराच लोकांनामितरेषां समाश्च यत् ॥ १॥ ( प्रभो = हे प्रभु ! ) जगत्- = जगत के एक- = अद्वितीय प्रभोः = स्वामी ते = आप को अवश्यम् = निःसन्देह इदं = यह - न = नहीं सोढव्यं = = सहन करना चाहिए अथ - - यत् = कि ( वयं = हम ) - माहेश्वराः = (आप) महेश्वर के भक्त च = भी हों (और) इतरेषां = अन्य लोकानां = (ी ) लोगों के - समाः च = समान भी ( अर्थात् ज्ञानही ) ( स्याम = बने रहें ) ॥ १ ॥ - | माहेश्वराः– विश्वेश्वरस्वरूपसमाविष्टाः, इतरेषां - भेदमयानां ब्रह्मा- दीनां समाः – इतीदं ते - तव न सोढव्यं - त्वयैवैतन्न सह्यते । स्वभाव- सिद्धमेवैतत् ; यतस्त्वमेवैकः- अद्वितीयो जगतः प्रभुः । चकारौ विरोध- हेतुमाहतुः । 'तत्कथं जनवदेव चरामि स्तो० ४, लो० १० ॥ इति स्थित्या व्युत्थाने इतरेषां लोकानां माहेश्वराः समाः - इति तव न सोढुं युक्तमित्यन्ये ॥ १ ॥ १. ख० पु० जगतामिति पाठः । २. ग० पु० जगति इति पाठः । ३. ख० पु० विरोधमाहतुः- इति पाठः ।