पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० ( प्रभो = हे स्वामी ! ) गाढ-गाढ- = अत्यन्त दृढ़ता से सरोज कमलों के आलिंगन = आलिंगन के व्यसन- = व्यसन में तत्पर लगे हुए चेताः श्रीशिवस्तोत्रावली भवत् = आप के अंघ्रि- = ( ज्ञान और क्रिया रूपी ) त्वाम् = आप के स्वरूप में चरण- = हृदय वाला ( अहं = मैं ) | इदं वस्तु अवस्तु च = सत् तथा असत् पदार्थों से युक्त (अर्थात् भाव-भाव-मय ) इस (विश्व ) को अयत्नतः एव = बिना प्रयास के ही (बिना ध्यान, जप आदि के ही ) कदा = भला कब सम् = भली भांति - अवलोकयितास्मि = देखूंगा ॥२०॥ वीप्सया व्यसनतत्परशब्दाभ्यां च भक्तिप्रकर्षवैवश्यमाह | वस्त्वव- स्त्विदमिति – भावाभावरूपं विश्वम् । अयनत एव - ध्यानजपादि विना, त्वामपि - त्वद्रूपम् सम्यक् — तत्त्वतोऽवलोकयितास्मि-द्रयामीति शिवम् ॥ २० ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ स्वातंत्र्य- विजय - नामके नवमे स्तोत्रे श्री क्षेमराजाचार्य- विरचिता विवृतिः ॥ ९ ॥