पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वातन्त्र्य विजयाख्यं नवमं स्तोत्रम् .१२९ अणिमादिसिद्धिः – प्राग्वदभेदमयी । अत एव विगलितः - शान्तः उपतापः सन्त्रासश्च यस्य | ब्रह्मादीनां तु भेदमयाणिमादियोगेऽपि मरणादित्रा सस्यावश्यंभावात् । तथाभूतोऽपि त्वद्भक्तयमृतपानप्रमोदपरः स्याम् ॥ १८ ॥ नाथ कदा स तथाविध 4 आक्रन्दो में समुचरेद् वाचि । यत्समनन्तरमेव स्फुरति पुरस्तावकी नाथ = हे स्वामी - आक्रन्दः = पुकार मे वाचि = मेरी वाणी में से = 1 कदा = भला कर समुच्चरेत् = निकलेगी = सः = वह तथाविधःः = उस प्रकार की ( अर्थात् तावकी = आपका क) = यत्- जिसके समनन्तरम् एव = साथ ही मूर्तिः ॥ १९ ॥ १. घ० पु०, च० पु० ममेति पाठः । २. च० पु० 'स्वयम्' इति पाठः । मूर्तिः = ( परमानन्द - पूर्ण ) स्वरूप ( मे = मेरे ) = पुरः =सामने ( अर्थात् समावेश में ) स्फुरति = चमक उठे ! ॥ १९ ॥ चिरव्युत्थितस्योक्तिः । स तथाविध इति – वक्तुमशक्यः । आक्रन्दो – महानादः, समुच्चरेत् - स्वयमेवोल्लसेत्, स्फुरति-समावेशेन दीप्यते, मूर्तिः– स्वरूपम् ।। १६ ।। गाढगाढभवदङ्घिसरोजा- लिङ्गनव्यसनतत्परचेताः वस्त्वव स्त्विदमयत्नत एव , त्वां कदा समवलोकयितास्मि ॥ २० ॥