पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् चिरव्युत्थानान्तरितां समावेशदशामेव आकांक्षति- आनन्दबाष्पपूर- हांसोल्लासितवदन - स्त्वत्स्पर्शरसं स्खलितपरिभ्रान्तगद्गदाक्रन्दः । ( प्रभो = हे स्वामी ! ) आनन्द- = आनन्द के बाष्प- = की पूर- = धारा से स्खलित - = रुकी हुई परिभ्रान्त- = गद्गद् - = परान्त विस्मयान्वित ) आक्रन्दः = पुकार वाला ( एवं = तथा ) पशुजनसमानवृत्ता- कदाप्स्यामि ॥ १६ ॥ हास - = ( परमानन्द रूपी ) अट्टहास से उल्लासित = खिले हुए वदनः = मुख वाला ( होकर ) ( अहं = मैं ) - त्वत्- = आप के (अर्थात् स्पर्श-रसं = स्पर्श-अमृत के रस को आस्वादयेय तावक- आनन्दबाष्पपूरेण – अन्तःसमावेशहर्षवशविसरदनुसन्तत्या, स्ख- लितः— अस्थानप्रतिहृतः । परिभ्रान्तः - चिरमनुरणन् । गद्गदः – अस्पष्टाक्षरः, आन्दो- महानादो यस्य | हासेन — विकासेन उल्लासितं वदनं – शक्तिमार्गो यस्य; अत एव हासेनोल्लासितं - व्यात्तं शोभितं च वक्त्रं यस्य ॥ १६ ॥ १२७ कदा = भला कब आवस्यामि = ( समाधि तथा व्युत्थान दोनों अवस्थाओं में ) प्राप्त करूंगा ! ॥]१६ ॥ मवधूय दशामिमां कदा शम्भो । भक्तोचितमात्मनो रूपम् ॥ १७ ॥ १. ख० पु० हासोल्लसितवदनः— इति पाठः । २. ख० पु० उल्लसितमिति पाठः ।. ३. ख० पु० आसादयेयेति पाठः ।