पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ सुस्थितः = सुखी ( सन् = होकर ) ( अहं = मैं ) - शीत- = (आपके) शीतल (अर्थात् संसार का संताप हरने वाले ) अङ्घ्रि- = चरण रूपी ( प्रभो = हे प्रभु ! ) ( अहं = मैं ) - भक्ति- = भक्ति रूपिणी = श्रीशिवस्तोत्रावली - शीतोधिकमलयुग्मं - प्राग्वत् । शेयीयं-- विश्राम्याम् । कीदृक्- अशेष विषयाशून्या – विश्वनिर्भरा येयं श्रीः - भक्तिलक्ष्मीः। तत्कृतेन समा श्लेषेण - दृढावष्टम्भेन सुस्थितः । काव्यार्थः स्पष्टः ।। १४ ।। - भक्तवासवसमृद्धाया- आसव = मदिरा से = समृद्धायाः = बढ़ी हुई त्वत् - = आपकी पूजा- पूजा के भोग- संपदः = संपत्ति की = कदा पारं गमिष्यामि उपयोग रूपी कुशेशय- = कमलों के युगे = जोड़े में कदा = भला कब - - शयीयम् इव = सो जाऊँ अर्थात् विश्राम करूं ? ॥ १४ ॥ स्त्वत्पूजाभोगसम्पदः । 1 भविष्यामि कदा कृती ॥ १५ ॥ | पारं: २. ख० पु० शयीय - इति पाठः । C = चरम सीमा को कदा = कब - गमिष्यामि = प्राप्त करूंगा ( अत एव = और इस प्रकार ) कदा = कब कृती = कृतार्थ ( अर्थात् सफल- - मनोरथ ) भविष्यामि = हो जाऊंगा ! ॥ १५ ॥ भक्तचासवेन–सेवारसेन, समृद्धा - स्फीता या त्वत्पूजाभोग- - → संपत्- समावेशविश्रांतिश्री: तस्याः पारं- प्रान्तकोटिं कदा गमिष्यामि, अत एव कदा कृतार्थ: स्याम् ॥ १५ ॥ १. ख० पु०, च० पु० शीता किमलयुगे - इति पाउः । ग० पु० शीताङ्घ्रिकमलं प्राग्वत् — इति च पाठः ।