पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वम् = आप ( एव = ही ) - ( असि = हैं ), ( परम् = पर ) ( अहं = मैं ) त्वद् - = आप की भक्ति- भक्ति के स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् रस = रस से पूरितः = परिपूर्ण - ( भगवन् = हे ईश्वर ! ) = 'स्रष्टास्मि, स्थापयितास्मि, संहर्तास्मि; तथा पण्डितः शूरो यज्ञवा- नस्मि' - इति नानाविधानां ऋरुद्रक्षेत्रज्ञाभिमानानां त्वमेव चिद्रूपो निबन्धनं – कारणम्, अपूर्व - निर्निमित्तं कृत्वा स्वस्वातन्त्र्येणैवेति यावत् | वस्तुतो हि तवैव सर्वकर्तृत्वान्न ब्रह्मादीनां स्रष्टत्वादि न वा पाण्डि- त्यादि कस्यचित् । केवलं त्वमेव तत्र तत्र तथाभिमानमुत्थापयसि । यथा चैवं तथा कर्हि—कदा त्वदिच्छात एव महाभिमानः– 'विश्वात्मा चिदानन्दघन: शिव एवास्मि' - इति दृढोत्साहावष्टंभो भक्तिरसेन पूरितो - व्याप्तः स्याम् | भक्तिरसपूरित इति वदतोऽयमाशयः यदासा- दितमहाभिमानस्यापि समावेशास्वामयः प्रभुविषये दासभाव एवोचितः ।। १३ ।। 15 अशेषविषयाशून्य- श्रीसमाइलेषसुस्थितः । शंयीयमिव शीताघि- = अशेष- सभी विषय- = (रूप आदि) विषयों से १२५ ( एवं = तथा ) महाभिमानः = ( पूर्णाहन्ता रूपी ) = महान् अभिमान से युक्त कहि = भला कब स्याम् = बन जाऊं ? ॥ १३ ॥ कुशेशययुगे कदा ॥ १४ ॥ अशून्य = पूर्ण श्री = भक्ति - लक्ष्मी के समाश्लेष- = आलिंगन से १. ग० पु० स्थापितास्मि - इति पाठः ।

  • ब्रह्मादि पांच मुख्य कारणों को रुद्रप्रमाता कहते हैं, और सांसारिक

समृद्धि-शाली व्यक्तियों को क्षेत्रज्ञ-प्रमाता कहते हैं । २. ख० पु० शयीय शिवशीताङ घ्रिकुशेशययुगे - इति पाठः ।