पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ श्रीशिवस्तोत्रावली कुहरं मम न किञ्चिद्भवेत्न किचिच्छिष्येत छायाशब्देन मायाबिल- स्यावास्तवतामाह | मायाच्छायया आबिलं - कालुष्यं न किञ्चिदिति वा योज्यम् ।। ११ ।। आत्मसात्कृतनिःशेष- मण्डलो निर्व्यपेक्षकः । कदा भवेयं भगवं- स्त्वद्भक्तगणनायकः ॥ १२ ॥ | ( सन् = होकर ) ( अहं = मैं ) कदा = भला कब त्वद् = आपके मण्डलः = भुवनों वाला - भक्त-गण- = भक्त-जनों का नायकः = प्रधान नियन्ता निपेक्षकः = (और इसी लिए ) भवेयम् = वन जाऊँ ? ॥ १२ ॥ आकांक्षा शून्य – = = भगवन् = हे भगवान् ! आत्म-सात्कृत = चित् स्वरूप के साथ अभिन्न बनाये हुए निःशेष- = ( सदाशिव से पृथ्वी तक के ) सभी आत्मसात्कृतानि - चिदैकध्यमापितानि निःशेषाणि - सदाशिवादि- क्षित्यन्तानि मण्डलानि - भुवनानि येन सः । निर्यपेक्ष:-अद्वितीयः । त्वद्भक्तगणनायकः – प्रधानं कदा स्याम् ॥ १२ ॥ - नाथ लोकाभिमानाना- मपूर्वं त्वं निबन्धनम् । महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः नाथ = हे स्वामी ! लोक- = लोक अर्थात् रुद्र तथा क्षेत्रज्ञ- प्रमाताओं के १. ख० पु०, च० पु० निर्व्यपेक्षकः ॥ १३ ॥ अभिमानानाम् = अभिमान के अपूर्व = विशेष निबन्धनं = कारण ( तो ) - - इति पाठः ।