पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् १२३ सहसैव – झटिति परप्रतिभाविकासेन, आसाद्य - आ - समन्तात् स्वात्मसम्भोगपात्रीकृत्य, तथा गाढमवष्टभ्य–व्युत्थानपरिक्षयार्थ प्रयत्ने- नात्मीकृत्य, तत एव हर्षविवश: - परमानन्दनिर्भरोऽहं कदा त्वच्चरणवर- निधानं – समस्तसम्पन्मयं भवत्परशक्तिनिधिं सर्वस्य प्रकटयिष्यामि - छन्त्रतयान्तः स्थितमपि सूचितोपदेशयुक्त या उन्मुद्रयिष्यामि । परप्रतिभा- बलप्रयत्नावष्टम्भपूर्वमनु॑माह्यावलोकनादिकं यत्समावेशसंक्रमोपदेशे तत्त्वं, तत्परम सर्वानुग्रहसमर्थं स्यादित्यर्थ: । अनेन स्वात्मनः परिपूर्णत्वाद्विश्व- जनानुजिघृक्षापरतां सूचयति ।। १० ।। परितः प्रसरच्छुद्ध- त्वदालोकमयः कदा । स्यां यथेश न किञ्चिन्मे ईश = हे स्वतन्त्र स्वामी ! ( अहं = मैं ) परितः = चारों ओर मायाच्छायाबिलं भवेत् ॥ ११ ॥ प्रसरत्- = व्याप्त हुए शुद्ध = (और) अत्यन्त निर्मल त्वद् - = आप के आलोक = चित्- प्रकाश से = मयः = सम्पन्न कदा = कब परितः - समन्तात् प्रसरच्छुद्धः - - स्याम् = बनूं, यथा = जिस के फलस्वरूप मे = मेरा = किंचित् = कुछ भी माया- • भेद-प्रथा रूपी = छाया- = अन्धकार से आबिलं = मलिन - न =न भवेत् = होने पाये ? ॥ ११ ॥ - १. ख० पु० अनुग्रहावलोकनादिकमिति पाठः । २. ख० पु० पूर्णत्वादिति पाठः । ३. ख० पु० मायाच्छाययाबिलमिति पाठः । ग० पु० मायाबिलमिति च पाठः । - अद्वयरूपो यस्त्वदालोकः - चित्प्र- काशः, तन्मयः कदा स्याम् | यथा मौयाच्छायाबिलम् - अद्वयाख्याति -