पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ योगस्य = योग की परमा दशा ( मता ) = पराकाष्ठा ( मानी गई ) है, तदर्शिता मे=उस के लिए मेरी प्रार्थना कहि = कब पूर्णा = पूर्ण अर्थात् कृतार्थ स्यात् = होगी ? (अर्थात मुझे वह भक्ति कब प्राप्त होगी ? ) ॥ ९ ॥ सर्वशास्त्रेषु ज्ञानं मुक्तिहेतुत्वेनोक्तं, मुक्तेश्च समावेशसंतत्वयैव व्यव- स्थापनात् | तद्रूपा या त्वद्भक्तिः ज्ञानस्य परमा भूः | 'योगमेकत्वमिच्छन्ति श्रीशिवस्तोत्रावली इत्यागमलक्षितस्य विचित्र समावेशात्मनो योगस्य परमा - चैतन्यभैर- वैक्यापत्तिरूपा दशा च या त्वद्भक्तिः, तदर्थिता मम कर्हि - कदा पूर्णा- - कृतकृत्या स्यात् ॥ ६ ॥ सहसैवासाद्य कदा वस्तुनोऽन्येन वस्तुना ।' मा० वि० [अ० ४, लो० ४ ॥ " गाढमवष्टभ्य हर्षविवशोऽहम् । त्वञ्चरणवरनिधानं सर्वस्य ( प्रभो = हे ईश्वर ! ) त्वत्- = आप के चरण-चर- = ( परा शक्ति रूपी ) उत्कृष्ट चरणों के निधानं = कोष को - आसाद्य = प्राप्त कर के ( एवं = और ) - सहसा एव = एकबारगी ही (अर्थात् - आपकी अनुग्रहिका शक्ति से ही ) गाढम्: = भली भांति प्रकटयिष्यामि ॥ १० ॥ अवष्टभ्य = अपना कर ( अर्थात् उसे सुरक्षित रख कर ) ( तथा फलतः = तथा फलस्वरूप ) हर्ष - विवशः = परमानन्द- पूर्ण ( सन् = होकर ) अहं = मैं कदा = भला कब - ( तत् निधानं = उस कोष को ) सर्वस्य = सभी भक्तों के सामने - प्रकटयिष्यामि = प्रकट करूंगा ? ॥ १. ख० पु०, च० पु० सतत्त्वतयैवेति पाठः । ग० पु० सतत्त्वेनैवेति पाठः । घ० पु० सतत्त्वैवेति च पाठः । २. ख० पु० सर्वत्रेति पाठः ।