पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० तब = आप की तां: श्रीशिवस्तोत्रावली कदा कामपि तां नाथ नाथ = हे स्वामी ! - = उस यया मां प्रति न कापि कामपि = अलौकिक - चल्लभताम् तव वल्लभतामियाम् । कृपापात्रता को ( अहं = मैं ) - कदा = भला कब युक्तं ते स्यात्पलायितुम् ॥ ७ ॥ यया = जिस ( कृपा के प्रभाव ) से - ते का प्रेमपात्रता अर्थात् पलायितुं = भागना ( स्वरूप को छुपाना ) कापि = किसी दशा में भी युक्तं ठीक न स्यात् = नहीं होगा ? ॥ ७ ॥ - इयाम् = प्राप्त करूं ( अर्थात् मैं कब आपकी कृपा का पात्र बनूं ), मां प्रति = मेरे विषय में ( अर्थात् - मेरे सामने से ) 'तव बल्लभताम्' - इत्युंक्तयां इदमाह- मम तावत्यन्तवल्लभोऽसि । तव तु अहमलौकिकभक्तिप्रकर्षात् कदा कामपि - असामान्यां प्रसाद - पात्रतां प्राप्नुयां यया वल्लभतया मां प्रति — मदाभिमुख्येन तव न क्वापि पलायितुं - स्वात्मानं गोपंयितुं युक्तं स्यात्; सततमेव अन्तराविश्य ति॑िष्ठेरित्यर्थः ॥ ७ ॥ ——— तत्त्वतोऽशेषजन्तूनां दृष्ट्यानुमोदितरसा- = भवत्पूजामयात्मनाम् । लावितः स्यां कदा विभो ॥ ८ ॥ १. ख० पु० इत्युक्त्वा - इति पाठः | २. ख० पु० गोपायितुमिति पाठः । ३. ग० पु० तिष्ठ इत्यर्थः -- इति पाठः ।