पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गतः' ॥ स्पं०, ३ नि०, १३ श्लो० ॥ - इति स्थित्या पशवः पाशिताः । ताः कदा भवद्भक्तेः – समावेशात्मनः प्रभावाद्वशीकुर्या–तश्चक्रैश्वर्यं प्राप्नुयामिति यावत् ।। ४ ।। श्रीशिवस्तोत्रावली 'शक्तिचक्रस्य भोग्यताम् । कदा मे स्याद्विभो भूरि भक्तयानन्दरसोत्सवः । यदालोकसुखानन्दी आनन्द-रस- ( वह ) उत्सवः = उत्सव कदा = भला कब मे = मुझे भूरि =

= प्रभूत मात्रा में

स्यात् = प्राप्त होगा, यदा विभो = हे व्यापक ईश्वर ! = इति । पृथङ्नामापि लंप्स्यते ॥ ५ ॥ भक्ति = (आपकी ) भक्ति रूपी = = आनन्द - रस का. = जब (अर्थात् जिस अवस्था में ) पृथक् - = भिन्न भिन्न नामा = नामों वाला ( होते हुए ) अपि = भी ( अयं = यह ) W ( भाववर्गः = भाव-वर्ग ) आलोक- = चित्- प्रकाश के सुख-आनन्दी = आनन्द रस से प्रभू- रित बना हुआ लप्स्यते = कहलायेगा ? ॥ ५ ॥ = भूरि प्रभूतः । उत्सवोक्त या आशास्ते । पृथङ्नामेत्यनेन परं सामरस्यं सूचयति ॥ ५ ॥ १. तदुक्तं श्रीस्पन्दे- अतिस्पृहणीयत्वात्तदेव्यप्रतामात्मन 'शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः ॥ १३ ॥ २. घ० पु० लप्स्यसे - इति पाठः । - ३. ख० पु०, च० पु० ४. ग० पु० पूरयतीति तदैकव्यप्रमात्मानमाशास्ते — इति पाठः । - – पाठः ।