पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वातन्त्र्यविजयाख्यं - महा-अर्गलः = ( अविद्या आदि रूपिणी ) बड़ी अर्गलाओं वाला (तोड़े हुए समस्त बन्धनों वाला ) - निरपेक्षीभूतम्-उच्चारकरणध्यानाद्यन्तर्मुखं तत्सर्वं परिहरत् मानसं यस्य स तथाविधः, कदा त्वामुपैष्यामि – ऐकण्येन प्राप्स्यामि । कीदृक् ? पटपटिति विघटितानि - झटिति त्रुटितानि, अखिलानि मायीयानि अर्गलानि–अविद्यादिपाशा यस्य | पटपटिति - इत्यायुक्तचा अंपुन रुत्थानत्रुटितपाशान्तरसाधर्म्यमुक्तम् ॥ ३ ॥ W स्वसंवित्सारहृदया- नवमं स्तोत्रम् - ( सन् = होकर ) कदा = कब त्वाम् = आपके पास उपैष्यामि = पहुंच जाऊंगा ॥ ३ ॥ नाथ = हे स्वामी ! - कदा नाथ वशीकुर्या धिष्ठानाः सर्वदेवताः । भवत्- = आपकी भक्ति- भवद्भक्तिप्रभावतः ॥ ४ ॥ सार- = सार हृदय- = = ( समावेश रूपिणी ) भक्ति के अधिष्ठानाः = ठहरने वाली = स्वसंवित्सारं – प्रकाशविमर्शात्मकं ताः सर्वाः ब्राह्मयादिका देवताः, याभिः सर्व देवताः = सभी इन्द्रिय- देवियों को = (चित्प्रकाश रूपी ) हृदय में प्रभावतः = प्रभाव से ( अहं = मैं ) कदा = भला कब - स्व-संवित् - = ( प्रकाश और विमर्श - वशीकुर्याम् = वश में करूं ( अर्थात् रूप ) स्वात्म-संवित्ति के इन को अपने अधीन बना सकूं ) 2 हृदयमधिष्ठानम् - आश्रयो यासां

  • अर्थात् आपके स्वरूप की एकता प्राप्त करूंगा ।

१. ख० पु० अपुनरुत्थानम् – इति पाठः ।