पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ श्रीशिवस्तोत्रावली कदा साक्षात्करिष्यामि ( प्रभो = हे ईश्वर ! ) - त्वद्-एक-रक्तः = केवल आप में ही - भवन्तमयमुत्सुकः ॥ २ ॥ अनुरक्त बना हुआ त्वदू- = ( तथा ) आप के पाद- चरणों की पूजा- = पूजा ही मात्र- = : केवल महाधनः = जिसकी बड़ी धन-सम्पत्ति है, ऐसा उत्सुकः = (और इसी लिये आपको पाने के लिए ) लालायित बना हुआ अयम् ( अहं ) = मैं भवन्तं = - ( के चिदानन्द त्वय्येवैकत्र न तु विभूतिषु रक्तः । अत एव त्वत्पादपूजामात्रं - त्वन्मरीचिसपर्यैव महत्— स्फीतं धनं यस्य | 'प्रमा समाप्तोत्सवम्' इति स्थित्या क्षणमात्रमपि व्युत्थानमसहमान : उत्सुकः सन् कदा त्वां साक्षात्करिष्यामि ॥२॥ ततोऽपि - गाढानुरागवशतो स्वरूप ) का कदा = भला कब साक्षात् = प्रत्यक्ष दर्शन | करिष्यामि = करूंगा ? ॥ २ ॥ निरपेक्षीभूतमानसोऽस्मि कदा । पटपटिति विघटिताखिल- ( परमात्मन् = हे परमेश्वर ! ) - गाढ- = अत्यन्त अनुराग = अनुराग के वशतः = कारण ( अहं = तो मैं ) - महार्गलस्त्वामुपैष्यामि निरपेक्षीभूत- = आकांक्षा-रहित = ॥ ३ ॥ मानसः = हृदय वाला अस्मि ( एव ) = हूँ ही, पटपट् - इति - = ( अब ) पट पट = शब्द करके विघटित = तोड़ी हुई = अखिल- = समस्त