पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत् सत् अथ = %3D नव- 3 अन्यत् (सर्व) और सब कुछ % -अत्यन्त % स्वातन्त्र्य वेजयाख्यं नवमं स्तोत्रम् कदा नवरसा- सम्भोगास्वादनोत्सुकम् । प्रवर्तेत विहायान्यन् मम स्वस्पर्शने मनः ॥१॥ (नाथ = हे स्वामी !) मनः = हृदय नित नये रस- = ( भक्ति के ) रस से (अर्थात् कल्पनाओं का जाल आई-आई- कोमल आदि ) (अर्थात् अत्यन्त स्पृहणीय ) विहाय = छोड़कर सम्भोग- = ( समावेश रूपी ) त्वद्- सम्भोग का स्पर्शने = स्पर्श करने में आस्वादन- = चमत्कार करने के कदा = भला कब लिये प्रवर्तेत = लग जाये ? ( अर्थात् कब उत्सुकं = लालायित बना हुआ श्राप के समावेश का अनुभव मम = मेरा करेगा?)॥१॥ नवरसेन-नूतनभक्तिप्रसरेण आर्द्राः-सातिशयं स्पृहणीयो यः समावेशात्मा सम्भोगः, तदास्वादे उत्सुकं-सोत्कण्ठं मम मनः, अन्यत्- कल्पनाजालं विहाय त्वत्स्पर्शने प्रवर्तेत-त्वत्समावेशमयं भवेत् ॥ १ ॥ त्वदेकरक्तस्त्वत्पाद- पूजामात्रमहाधनः। -आप का % १. ख० पु० प्रसारेण च- -इति पाठः।