पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ श्रीशिवस्तोत्रावली - -X रुद्रशक्तिसमावेशात्, यावदुपजात अधिकः - कृष्टः सम्मदो - हर्षो यस्य तादृगपि भवेयम् | अधिकशब्दस्यायमाशयः यदुत तत्तद्दुःखेष्व- प्युदितेष्व विलुप्तस्थितिस्तत्कवलनक्रमेण महावीरतया पूर्णामेव चिवृत्ति प्राप्नुयाम् ।। १२ ।। भवदात्मनि विश्वमुम्भितं यद् भवतैवापि बहिः प्रकाइयते तत् । यदृढनिश्चयोपजुष्टं तदिदानीं स्फुटमेव भासताम् ॥ १३ ॥ बाहर से भी प्रकाश्यते = प्रकाशित किया जाता है, " इति ( प्रभो = हे ईश्वर ! ) यत् = "जो ( इदं = यह ) विश्वं - जगत भवत्-आत्मनि: = आप के ( तुर्यानन्द- मय ) स्वरूप ( रूपी सूत्र ) में उम्भितं = पिरोया गया है, तत् = वह भवता = आपके स्वरूप से इति = इस प्रकार यत् = जो ( यह बात मैं ने ) दृढ निश्चय = दृढ़ निश्चय से उपजुष्टं = [अपनाई है ( अर्थात् समा वेश में अनुभव की है ) तदिदानीम् ( अपि) = वह ( अर्थात् में भी ) एव = ही -- बहिः अपि = ( भेद-प्रथा के रूप में ) भासताम् = दिखाई दे स्फुटम् एव = प्रत्यक्ष रूप में १३॥ ८ - यद्विश्वं – व्योमकलातः कालानलान्तं भवदात्मनि उम्भितं - त्वच्चि- त्सूत्रप्रोतं, तद्भवतैव न तु अन्येन | बहिरिति- तत्तत्प्रमात्रपेक्षया बाह्यत्वेन प्रकाश्यते । अपिशब्दो बहि:प्रकाशनेऽपि अन्त:प्रकाशनाविरहमाह | इति यद्वस्तु वाक्यार्थरूपं दृढेन - निश्चलेन निश्चयेन उप-आत्मसमीपे, जुष्टं - प्रीत्या सेवितं, समावेशेनास्वादितं, तदिदानीमिति–व्युत्थानेऽपि, स्फुटमेव भासतां - प्रत्यक्षीभवतु इति शिवम् ॥ १३ ।। इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ अलौकिकोद्वलना- ख्येऽष्टमे स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ ८ ॥ १. ख० पु० अन्तः प्रकाशाविरहमाह - इति पाठः । अब भी ( मुझे )