पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयं = विषय = च= और - दृशः = (मेरे ) नेत्र (आदि इन्द्रियों) के पदं = विषय अलौकिकोद्वलनाख्यमष्टमं स्तोत्रम् चिन्तन- उपयान्तु = बन जाएं, परं = पर केवल ( इतनी सी बात । हो कि ) दर्शन- = दर्शन = सार वाले ( हो कर ) खिल उठें ॥ ११ ॥ चिन्ताविषयं — विकल्प्यताम् । दृशः पदं - साक्षात्कार्यत्वम् । दर्शन- चिन्तनयोरविकल्पस विकल्पयोः प्रकाशामृतं - बोधरसायनमेव सारम् - उत्कृष्टं रूपं येषां, तानि हेयोपादेयकलङ्कशून्यानि समस्तानि वस्तूनि परं - केवलं परितः - समन्तात् स्फुरन्तु ॥ ११ ॥ - परमेश्वर = हे परमेश्वर ! अहं = मैं तेषु तेषु = कृच्छ्रेषु = दुःखों के उपनमत्सु = आने पर - अपि = भी - = उन अनेक निर्भय ) ( एव = ही ) ११३ और चिन्तन के समय (वे ) = प्रकाशं परमेश्वर तेषु तेषु कृच्छ्रे - ष्वपि नामोपनमत्स्वहं भवेयम् । न परं गतभीस्त्वदङ्गसङ्गा- = प्रकाश अमृत- और अमृत (अर्थात. = विमर्श ) रूपी साराणि दुपजाताधिकसम्मदोऽपि यावत् ॥ १२ ॥ भवेयं = बना रहूं कृच्छ्रेषु — क्लेशेषु न केवलमहं - यावत् = बल्कि सङ्गात् उपजात- न परं = न केवल अधिक- = अत्यन्त गत-भीः = दूर हुए भय वाला (अर्थात् सम्मदः = हर्ष को अपि = भी त्वद् = आप के अङ्ग- = ( चित् रूपी ) शरीर के • स्पर्श से = होने वाले भवेयम् = प्राप्त करता रहूं ॥ १२ ॥ गतभी:- त्यक्तभयस्त्वदङ्गसङ्गात्- १. ख० पु०, च० पु० कल्पन्तामिति - पाठः, ग० पु० विकल्पतामिति च पाठः । २. ग० पु० साक्षात्कार्यत्वादिति – पाठः ।