पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ अज = हे जन्म-रहित प्रभु ! - सततम्: = सदा एव = हो - भवत् = आप के श्रीशिवस्तोत्रावली चरण-अम्वुज = चरण-कमलों के आकर = ( पराशक्ति रूपी ) सरो- वर में चरस्य = संचार करने वाले मे = मुझ हंसवरस्य = राजहंस को ( भवत् - = आपकी ) भक्ति - = भक्ति रूपिणी S = कमल की डण्डी = ऊपर से ( अर्थात् स्वरूप- प्रवेश के समय ), मूलतलात् अपि = नीचे से ( अर्थात् स्वरूप-विश्रांति के समय ) और मृणालिका उपरि: च अन्तरात् अपि = मध्य में ( अर्थात् स्वरूप - साक्षात्कार रूपी मध्य-काल. में भी ) विभो = हे व्यापक ईश्वर ! समस्त = ( संसार की ) सारी वस्तूनि = वस्तुएँ उपनमतुः = प्राप्त हो ( अर्थात् मेरी आपकी भक्ति का आनन्द सदा उठाती रहे ) ॥ १० ॥ मम हंसबरस्य — भेदाभेद्योर्हानसमादानधर्मिणो व्याख्यात शा सततमेव भवंचरणाम्बुजानाम् आकर:- उत्पत्तिस्थानं पराशक्तिभूस्तत्र विचारिणः । भक्तिरेव मृणालिकाबिसाङ्करः । उपनमतु उपभोग्या अस्तु । उपरि - इत्यादि प्रवेशमध्यविश्रान्तिभूमिभ्य: सर्वाभ्य एवेत्यर्थः । हंसः - आत्मा ॥ १० ।। उपयान्तु विभो समस्तवस्तून्यपि चिन्ताविषयं दृशः पदं च । मम दर्शनचिन्तनप्रकाशा- मृतसाराणि परं परिस्फुरन्तु ॥ ११ ॥ अपि = भी मम = मेरी - चिन्ता - = चिन्ता (अर्थात् विकल्पों) के १. ख० पु० भवच्चरणाम्बुजमाकर - इति पाठः । २. ग० पु० पराशक्तिभूः–इति पाठः । ३. ख० पु० उपभोग्यमस्तु इति पाठः ।