पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अलौकिकोद्वलनाख्यमष्टमं स्तोत्रम् अपि कदाचन तावकसङ्गमा- मृतकणाच्छुरणेन तनीयसा । सकललोकसुखेषु पराङ्मुखो न भवितास्म्युभयच्युत एव किम् ॥ ९ ॥ ( नाथ = हे ईश ! ) - कदाचन = किसी समय होने वाले = जरा से तनीयसा: तावक = आप के संगम- = समागम रूपी अमृत = अमृत की कण- = बूंदों के आच्छुरणेन = छिड़काव से - सकल- = समस्त लोक = सांसारिक = सुखेषु = सुखों से पराङ्मुखः = विमुख बना हुआ ( अहं = मैं ) - किम् = क्या उभय- = • दोनों ( अर्थात् परमार्थ तथा लौकिक सुख ) से • = च्युतः = वञ्चित एव = ही तो नहीं भवितास्मि = हो जाऊंगा ? ॥ ९ ॥ - तावकसङ्गमः - त्वत्समावेश एव अमृतकणाच्छुरणं सुधाशीकरां- प्लावः | तनीयसा — प्रसरन्निर्मलस्वरूपेण | सकलेषु लौकिकेषु सुखेषु ‘सर्वं दुःखं विवेकिनः' । - १. ख० पु० लावनमिति पाठः । इति स्थित्या हेयेवप, परामृताच्छुरितत्वात् पराङ्मुखो न भवि- तास्मि - सम्मुख एव भविष्यामि । कीदृक् ? उभयस्मात् - द्वैताच्च्युत एव – हेयोपादेयहान्या सर्वमभेदेन पश्यन्नित्यथः ।। ९ ।। सततमेव भवचरणाम्बुजा- करचरस्य हि हंसवरस्य मे । उपरि मूलतलादपि चान्तरा- दुपनमत्वज भक्तिमृणालिका ॥ १० ॥