पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० श्रीशिवस्तोत्रावली नेनोपयान्तु | ततश्च सर्व द्वयवगितं-भेदविजृम्भितं, स्मृतिपथोप- गमेऽपि' अनुपाख्यतां – स्मृतेरविषयतां व्रजतु ॥ ७॥ समुदियादपि तादृशतावका- ननविलोकपरामृतसम्प्लवः । मम घटेत यथा भवदद्वया- प्रथनघोरदरीपरिपूरणम् ॥८॥ ( नाथ = हे स्वामी ! ) तादृश- = ( काश ) उस तावक- ( स्वातन्त्र्य-शक्ति रूपी ) अद्वय- - आप के आनन- = मुख का विलोक- = दर्शन रूपी पर अमृत = परमामृत की संप्लव:: = बाढ़ अपि = भी - समुदियात् = ( कभी ) आ जाती, यथा = जिस से मम = मेरे लिए - भवद् = आप के स्वरूप का अप्रथन- = दर्शन रूपी घोर- दरी- खंदक परिपूरणं घटेत = पूर्ण रूप में भर जाये ( अर्थात् जिस से आप के स्वरूप का दर्शन करने में कोई बाधा न रहे ) ॥ ८ ॥ = = १. ख० पु० पथोपगमे - इति पाठः । २. ख० पु० विलोकने अनुग्रहः - इति पाठः । ३. ग० पु०, च० पु० विलोकः - इति पाठः । ४. ग० पु० परः स्पर्शरसौघोऽपीति पाठः । = • भयंकर - भवद्द्वयाप्रथनं — चिदैक्याप्रथा, सैव घोरा- दुष्पूरा संसारभयप्रदा दरी — खदा, तस्याः परिपूरणं - चिदैक्यसाक्षात्कार :, मम यथा घटेत तथा तादृशं - परमानन्दनदी प्रसरहेतुः यत्तावकमाननं ।' वि० भै०, श्लो० २० ॥ 'शैवी मुखम् " इत्यादि स्थित्या परशक्तिरूपं, तेन यो विलोक:- अवलोकन मनुग्रहः, तस्य वावलोकः—स्मरणं, स एव परामृतसम्वः - परस्पर्शरसौघोऽपि समुदियात् इति रुद्रशक्तिसमावेशप्रकर्षमाशास्ते ॥ ८ ॥ -