पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वपुः = ( आप के आनन्द-मय ) स्वरूप की अलौकिकोइलाख्यमष्टमं स्तोत्रम् भावयन् = भावना करते हुए तान् = उन अखिल- = सब भवदावेशवशेन मायीयगुरुत्वहान्या लघु | सुखस्पर्शत्वान्मसृणं । प्रकाशघनत्वात्, सितं | अच्छं शीतलं चेति प्राग्वत् | भावयन्– सम्पा- दयन्, निखिलायाः पदार्थपद्धतेः- मातृमेयराशेः सम्बन्धिनो व्यवहारान्- लौकिकान् परिस्पन्दान्, अतिवर्तयेय - निवर्तयेय ॥ ६ ॥ विकसतु स्ववपुर्भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम् । व्रजतु सर्वमिदं द्वयवल्गितं ( प्रभो = हे भगवान् ! ) स्व-वपुः = मेरी आत्मा भवत् = आप का आत्मकं = स्वरूप = पदार्थ - = भाव-वर्ग-सम्बन्धी पद्धते::

= प्रणालियों के

अंगतां = अंग = समुपयान्तु व्यवहारान् = ( भेद-रूप लौकिक ) व्यवहारों को अतिवर्तयेय = छोड़ दूं ॥ ६ ॥ स्मृतिपथोपगमेऽप्यनुपाख्यताम् ॥ ७ ॥ = बन जाये ! इदं = यह - सर्व = सारा • भेद - प्रथा का द्वय- वलिगत = विकास ( सन् = होकर ) विकसतु = खिल उठे । स्मृत-पथ- = स्मृति-पथ में उपगमे = आकर - जगन्ति = ( पृथ्वी से लेकर सदाशिव अपि = भी ( अर्थात याद पड़ने पर तक के सारे ) लोक मम = मेरे - भी ) अनुपाख्यतां व्रजतु = सर्वथा भूल जाये ( अर्थात् इस के साथ मेरा दूर का सम्बन्ध भी न रहे) ॥७॥ = स्वं - चिन्मयं भवदात्मकं वपुः - स्वरूपं विकसतु । अत एव जगन्ति - धरादिसदाशिवान्तानि मम अङ्गताम्-अभिन्नतां, सम्यक् - अपुनरुत्था १. ख० पु० सुखस्पर्शादिति इति पाठः ।