पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ वृत्तयः = वृत्तियां - निज-निजेषु = अपने-अपने पदेषु = विषयों में पतन्तु = लगी रहें, ( परन्तु = किन्तु ) ८ ( मम = मुझे ) त्वद् = आप के श्रीशिवस्तोत्रावली - ( प्रभो = हे स्वामी ! ) भवत् = आपके आवेश- = स्वरूप- समावेश के अविभेद-रस- = अद्वयानन्द - रस से = वञ्चित होने का क्षति- साहसं इमाः मम करणवृत्तयः -- चक्षुरादिसंविद्देव्यः । उल्लसिताः - अलौ किकेन निजौजसा सोल्लासाः । स्वेषु स्वेषु रूपादिषु विषयेषु प्रसरन्तु । त्वदविभेदरसक्षतिः—त्वंत्समावेशच्युतिः, सैव साहसम्— अंबिमृश्य- 9 कारित्वं मैव भूत | पूंर्वत्र विषयेषु परितर्षः आकांक्षीत्मा उक्तः, इह तु तत्र सम्विदां प्रसरः, - इति विशेषः ॥ ५ ॥ लघुमसृणसिताच्छशीतलं वशेन = प्रभाव से ( अहं = मैं ) लघु- = ( माया के गौरव से रहित होने से ) हल्के, क्षणम् अपि : = क्षण भर के लिए भी मनाक् अपि = और जरा सा भी मैव भूत् = न हो ( अर्थात् मैं आप के विरह को न सह सकूं ) ॥ ५ ॥ ४. ख० पु० आकांक्षा - इति पाठः । - = साहस भवदावेशवशेन भावयन् । चपुरखिलपदार्थपद्धते- व्र्व्यवहारानतिवर्तयेय तान् ॥ ६ ॥ १. ख० पु० समावेशच्युतिः - इति पाठः । २. ख० पु० अविमृश्यकारिता - इति पाठः । - ३. ख० पु० सर्वत्रेति पाठः । - मसृण = ( सुखदायक स्पर्श वाला होने से ) कोमल, सित - = ( प्रकाश-स्वरूप होने से) श्वेत, अच्छ- = ( विश्व - प्रतिबिम्ब-धारी होने से ) निर्मल, शीतलं = और ( संसार-ताप- हारक होने से ) शीतल