पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( प्रभो = हे ईश्वर ! ) देह - = देह-भूमियों भूमिषु = ( अर्थात् बुढ़ापा, मृत्यु = आदि अवस्थाओं ) में तथा = और - मनसि = ( संकल्प - विकल्प-मय ) मन में च = तथा भेदम् = भेद को - अलौकिकोद्वलनाख्यमंष्टमं स्तोत्रम् उपेते = प्राप्त हुए प्राण- वर्त्मनि = प्राण-मार्ग में (अर्थात् सुख-दुःख आदि अवस्थाओं में) एवं च = तेषु = उन संविदः = ज्ञान सम्बन्धी पथिषु = मार्गों में ( अर्थात् सभी व्यावहारिक नील-पीत आदि ज्ञानों में ) = त्वं तेन = उस ईश = हे स्वामी ! - इमाः = ये मम = मेरी = आप स्वात्मना = चिदानन्दरूपौकिक स्वरूप में मम = मुझे स्फुट रूपः = प्रत्यक्ष दर्शन भव = दीजिए ॥ ४ ॥ S देहभूमिषु– जरामरणाद्यवस्थासु, मनसि – कल्पैनासारे, प्राण- वर्त्मनि–सुखदुःखादिस्पर्शमये, सम्विदः पथिषु – नीलादिज्ञानेषु, तेषु इति - विचित्रेषु, भेदमुपेते इति - नपुंसकशेषः, सर्वस्मिन्नस्मिन्नभिहिते प्रकारे भेदमये सतीति यावत् | तेनेति - स्वात्मनि चमत्कृतेन चिद्धनेन, स्वात्मना – स्वरूपेण, मम स्फुटरूपः – स्वप्राधान्येन स्फुरन् भव ॥ ४ ॥ - निजनिजेषु पदेषु पतन्त्विमाः करणवृत्तय उल्लसिता मम । क्षणमपीश मनागपि मैव भूत् त्वदविभेदरसक्षतिसाहसम् ॥ ५ ॥ उल्लसिताः: = उल्लास अर्थात् श्रानन्द से भरी हुई करण- = इन्द्रियों की १. ख० पु० विकल्पनासारे -- इति पाठः । २. ग० पु० भेदमुपेतः - इति पाठः । ३. ख० पु० नपुंसक विशेषः - इति पाठः । -