पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली - सर्वकालं - व्युत्थानावसरेऽपि | परं - केवलम् | उदेतु – उल्लसतु | ज्ञानं विश्वमयस्वात्मप्रतिपत्तिः | योगः – तत्तभूमिकालाभ: । तयोर्महिमा - प्रकर्षः । आदिपदात्त॑त्तत्सिद्धयुदरूपः फलम् ॥ २ ॥ लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः । केवलं तव शरीरतयैतान् लोकयेयमहमस्तविकल्पः ॥ ३ ॥ भगवन् = हे भगवान् ! - लोक-वत् = ( अन्य ) लोगों की तरह अस्त- = नष्ट हुए - मे = मुझे ( अपि = भी ) विषयेषु = विषयों के प्रति - स्फीतः एव = बहुत बड़ी परितर्षः = तृष्णा भवतु = बनी रहे केवलं: = पर केवल इतनी सी बात हो कि - अहम् = मैं - विकल्पः = विकल्पों वाला ( सन् = होकर ) एतान् = इन ( विषयों ) को तव = आप के ३. ख० पु० भेदमुपेतः - इति पाठः । - शरीरतया = स्वरूप से ही - लोकयेयम् = देखता रहूं ॥ ३ ॥ महाथं मुद्रामुद्रित॑स्येयमुक्ति: । हे भगवन् मम लोकस्येव विषयेषु - रूपादिषु, स्फीतः - बहल एव परितर्ष:- स्पृहयालुता अस्तु, किन्तु एतान् – विषयान् अहम् अस्तविकल्प:- गलितभेदप्रतिपत्तिः सन्, तव - चिदात्मनः शरीरतया - अहन्तासारत्वेन, लोकयेयं – पश्येयम् ॥ ३ ॥ देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदंमुपेते । संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः ॥ ४ ॥ १. ख० पु० तत्सिद्धयुदयरूपः फलम् - इति पाठः । - २. ग० पु० मुद्रितस्योक्तिः इति पाठः ।