पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अलोकिकोद्वलनाख्यमष्टमं स्तोत्रम् - परिमिततामाह; - काष्ठा प्राप्त ह्यसौ मोक्षास्वादमय्येव । उपेयुषी- उपगतवती । तौ — भक्तिप्रसादौ परस्परं सम्यगन्वितौ तरुणाविव प्रेम- निर्भरतया स्वानुरूप्येण सम्बद्धौ | तादृशे वपुषि इति - परमानन्दघनतै कमये पूर्णे स्वरूपे | रूढिं – विश्रान्तिम् ॥ १ ॥ त्वत्प्रभुत्व परिचर्वणजन्मा कोऽप्युदेतु परितोषरसोऽन्तः । सर्वकालमिह मे परमस्तु ज्ञानयोगमहिमादि विदूरे ॥ २ ॥ मे = मेरे ( ईश्वर = हे स्वामी ! ) इह = इस संसार में - परं = = केवल = त्वत् - = आप के - प्रभुत्व = स्वामित्व के परिचर्वण- = स्वादन से जन्मा = उत्पन्न हुआ कोऽपि = अलौकिक = अन्तः = : हृदय में उदेतु, = विकसित होता रहे; ज्ञान- = ज्ञान योग- = और योग की महिमा आदि:- = महिमा आदि ( तो ) १०५ - परितोष रस:- = आनन्द - रस सर्वकालं = सदैव ( अर्थात् व्युत्थान - में भी ) त्वत्प्रभुत्वस्य - त्वत्स्वामित्वस्य 'गर्जामि बत' ।' स्तो० ३, लो० ११ ॥ इति प्रागुक्तश्लोकयुक्तथा यत् परिचर्वणं, ततो जन्म यस्य मम

  • कोऽपि - अलौकिकः, परितोषरसः - आनन्दप्रसरः, इति - जगति |

४ विदूरे = दूर ही अस्तु = रहे, ( अर्थात् उनसे मुझे कोई प्रयोजन नहीं ) ॥ २ ॥ १. ख० पु० प्रेमनिर्भरौ - इति पाठः । २. ख० पु० परानन्दघनतैकमये—–—इति पाठः । ग० पु० परमानन्दघनतैकसारे - इति पाठः । - ३. ख० पु० त्वत्स्वामिकत्वस्येति पाठः । ४. ग० पु० स कोऽपि - इति पाठः ।