पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत् सत् अथ अलौ केकोद्वलनाख्यमष्टमं स्तोत्रम् यः = यः प्रसादलव ईश्वरस्थितो या च भक्तिरिव मामुपेयुषी । तौ परस्परसमन्वितौ कदा तादृशे वपुषि ( देव = हे परमात्मा ! ) ईश्वर- = ( आप ) ईश्वर के पास स्थितः = ठहरा हुआ जो प्रसाद लवः = थोड़ा सा अनुग्रह है या च = और जो - भक्तिः इव - थोड़ी सी भक्ति माम् = मेरे पास उपेयुषी = आई है, तौ = वे दोनों - - रूढिमेष्यतः ॥ १ ॥ परस्पर = एक दूसरे के साथ समन्वितौ = सम्मिलित हो कर तादृशे = वैसे ( अलौकिक ) - = वपुषि = ( सच्चिदानन्द ) स्वरूप में कदा = कब रूढिम् = विकास को एष्यतः = प्राप्त होंगे ? ( अर्थात् ऐसा समय कब आएगा, जब मैं भक्ति करता रहूंगा और आप अनुग्रह करते रहेंगे ? ) ॥ १ ॥ मायाकालुष्योपशान्त्या चितो नैर्मल्यं प्रसादः । तस्य लव:- अल्पता | पूर्णतायां तु देहापगमाच्छिवतैव । ईश्वर इति सप्तमी अनंन्य- भावे, – ईश्वरे एव स्थित इत्यर्थः । स एव हि चिद्रूपः तथा स्वयमेव प्रसीदति भक्तिप्रसादात् । ईश्वरस्य रूपोपमाव्यप्रत्वम् । इव शब्दो भक्तेः १. ख० पु० अनन्यत्र भावे — इति पाठः । २. ख० पु० ईश्वरस्य रूपोपमाव्यङ्ग्यत्वमिति पाठः । ग० पु० ईश्वरस्वरूपोपमाव्यप्रत्वमिति पाठः ।