पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधुरविजयनामधेयं सप्तमं स्तोत्रम् १०३ सायत्वं च | सत्यतः परिपूर्णतया विद्यते, अन्यत्र तु तत्प्रसादादति- परिमितं प्राप्तमिति कृत्वा पूर्णमेवात्र तदभिप्रेतं न त्वन्यत् पूर्णत्वेन नैराकाङ्क्षात्, 'आतां तावदन्यानि दैन्यानि ।' शि० स्तो०, स्तो० ३, श्लो० १६ ॥ इत्यायुक्तेर्व्याघातप्रसंगाच्च । एवमुत्तरत्रापि स्मर्तव्यमिति शिवम् ॥ ६ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ विधुर- विजयनामके सप्तमे स्तोत्रे श्रीक्षेमराजाचार्य- विरचिता विवृतिः ॥ ७ ॥