पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ श्रीशिवस्तोत्रावली अखिलं लोकं - विश्वं लोकं शिवमयम्, क्रियाश्च – वाङ्मनःकाय- व्याप्तीः सकलाः पूजामयीः - चिन्मयस्वरूपोल्लासरूपाः पश्येयम् ॥ ८ ॥ मामकमनोगृहीत- त्वद्भक्तिकुलाङ्गनाणिमादिसुतान् । ममेति वुद्धिं दृढीकुरुताम् ॥ ९ ॥ सूत्वा सुबद्धमूला - ( नाथ = हे स्वामी ! ) मामक = मेरे गृहीत - = मनः- = मन ( रूपी प्राणेश्वर ) से = ( प्राणेश्वरी के रूप में ) स्वीकार की गई त्वद् - = आप की भक्ति- = भक्ति रूपिणी - कुल- अंगना = कुल-स्त्री अणिमा आदि = (-) - सुतान् = पुत्रों को - सूत्वा = उत्पन्न कर के ( इत्येवं = और इस प्रकार ) सु-बद्ध-मूला = सुदृढ मूलों वाली (होकर ) मम = ( ( ये ) मेरे ( ही अपने हैं )', इति = ऐसी - बुद्धिं = ( अपनी ममता-भरी ) बुद्धि को = दृढीकुरुताम् = पुष्ट करे, ( जिस के फलस्वरूप वह मेरे मन से कभी बिछुड़ न सके ) ॥ ९ ॥ - - मामकेन मनसा गृहीता - प्राणेशत्वेन स्वीकृता येयं भक्तिरति- स्पृहणीयत्वात् सर्वजनागोचरत्वाच्च कुलाङ्गना – पत्नी, अथ च आगम- भाषया श्रीकुलेश्वरीरूपा । ६सा अणिमादीनेव सुतान् सूत्वा - अन्त:- स्थितानेवाभिव्यक्ति नीत्वा, महाव्याप्त्या सुस्फुटतया परामृश्य, सुष्ठु बद्धमूला - प्ररूढा सति, 'मम इयद्विश्वं न तु अन्यस्य' - इति बुद्धि दृढीकुरुतां - प्ररूढिं नयतु । अत्र च अभेदसारा अणिमायोऽभिप्रेताः । तथाहि - चित्पद् एव सर्वान्तर्भावक्षमत्वाद् अणिमा, व्यापकत्वान्महिमा, भेदमयगौरवाभावात् लघिमा, विश्रान्तिस्थानत्वात्प्राप्तिः, विश्ववैचित्र्य- ग्रहणात् प्राकाम्यम्, अखण्डितत्वादीशित्वं, सर्व सहत्वाद्यत्र कामाव- १. ख० पु० 'विश्वं लोकम् - इति पदद्वयं नास्ति ।