पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधुर विजयनामधेयं सप्तमं स्तोत्रम् अपि = भी - यत्र = जहां • भगवान् विष्णु, हरि- हर्यश्व- = इन्द्र विरिंचा: = और ब्रह्मा - . तस्मिन्नत्युच्चैः पदे – परशक्तिमार्गे त्वामुपश्लोकयेयं - श्लोकैः स्तवेयं सम्यक् परामृशेयम। हर्यश्व: – इन्द्रः | बहिः प्रतीक्षन्ते - लिप्सवोऽपि वार्तानभिज्ञा इति यावत् ॥ ७ ॥ भक्तिमदजनितविभ्रम- शिवमयमखिलं लोकं वशेन पश्येयमविकलं करणैः । - क्रियाश्च पूजामयी सकलाः ॥ ८ ॥ अविकलं = पूर्ण रूप में अखिलं = ( इस ) समस्त -- ( प्रभो = हे ईश्वर ! ) ( अहं = मैं ) भक्ति- = () (र्थात् लोकं = जगत को समावेश ) के मद- = हर्ष से - जनित- = उत्पन्न हुए विभ्रम- स्वरूप - विलास के वशेन = कारण करणैः (अपनी आंख आदि) इन्द्रियों से बहि: ( एव ) = बाहर ( ही ) प्रतीक्षन्ते = प्रतीक्षा करते हैं ॥ ७ ॥ १. ख० पु० स्तुवीय - इति पाठः । - २. श्रीभैरवीयमुद्राया लक्षणं यथा- शिवमयं = शिव के रूप में - और सकला: = (अपने ) सारे = क्रिया: = कार्यों को - १०१ ( त्वत् - = आपकी ) पूजामयी: = पूजा के रूप में पश्येयम् = देखता रहूं ॥ ८ ॥ = भक्तिमदेन- समावेशप्रहर्षेण जनितो यो विभ्रमो - लोकोत्तरो - - विलासस्तद्वशेन | करणैः चक्षुरादिभिः | अविकलं - पूर्ण कृत्वा, करण प्रसरात्मनि व्युत्थानेऽपि श्रीभैरवीयमुद्राप्रवेशयुक्त या समाविष्ट एव भूत्वा ‘अन्तर्लक्ष्यो बहिर्हष्टिर्निमेषोन्मेषवर्जितः । इयं सा भैरवीमुद्रा सर्वतन्त्रेषु गोपिता ॥” इति ।