पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वद्भक्तितपनदीधिति- संस्पर्शवशान्ममैष दूरतरम् । चेतोमणिर्विमुञ्चतु ( प्रभो = हे स्वामी ! ) एष = यह मम =

मेरा

वशात् - = पा कर राग- = राग चेतः- मणिः = हृदय रूपी ( सूर्यकांत ) आदिक- रत्न श्रीशिवस्तोत्रावली रागादिक-तप्तवह्निकणान् ॥ ६ ॥ 1 संस्पर्श- = स्पर्श क = त्वद् = आप की भक्ति- = भक्ति रूपी तपन = = सूर्य की दीधिति- = किरणों के तस्मिन्पदे भवन्तं आदि तप्त- वह्नि- कणान् = ( वासनाओं के संस्कार रूपी ) आग के गर्म ज़रों को मम चेतोमणिरौ चित्याञ्चित्तसूर्यकान्तरत्नं, त्वद्भक्तितपनदीधिति- संस्पर्शवशात् - भवत्समावेशसूर्यकरासङ्गात्, कणान् मृष्टुमशक्यान् स्फुलिंगान्, दूरतरम् — अत्यर्थ, मुतु- - रागादिकानेव तप्तवह्नि- नहातु ॥ ६ ॥ हरिहर्यश्वविरिञ्चा दूरतरं = पूर्ण रूप में विमुञ्चतु = छोड़ दे ॥ ६ ॥ सततमुपश्लोकयेयमत्युच्चैः । ( अहं = मैं ) सततं = = सदा तस्मिन् = उस अति-उच्चैः = अत्यन्त ऊंचे ( अर्थात् अलौकिक ) = अपि यत्र बहिः प्रतीक्षन्ते ॥ ७ ॥ दे = स्थान पर ( तिष्ठन्तं = ठहरे हुए ) - भवन्तं = = आप की उपश्लोकयेयं = स्तुति के गीत गाता १. ख० पु० द्रष्टुमशक्यान्– इति पाठः ।