पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधुर विजयनामधेयं सप्तमं स्तोत्रम् ९९ रागादिमये भवाण्डके - संसारगोलके, लुठितम् - अधोध: पतन्तं मां, त्वद्भक्तिभावनैव अम्बिका - माता, तैस्तैः - परमानन्दसारैः रसै- राण्याययतु - तर्पयतु । यथा प्रवृद्धपक्षः – प्रकर्षेणासादितव्याप्तिज्ञान- क्रियामयस्वात्मपक्षः । खगः - निर्मलचिद्रगनगतिर्भवामि । - लुठितच पक्षी मात्रा रसैराण्यायित: प्रवृद्धपक्ष: खे' उड्डीनो गच्छतीति श्लेषोपमाध्वनिः ॥ ४ ॥ अण्ड- त्वच्चरणभावनामृत- रससारास्वादनैपुणं लभताम् । चित्तमिदं निःशेषित- - ( प्रभो = हे प्रभु ! ) निःशेषित- = समाप्त कर ली है विषय- = विषय रूपी = विष- विष की आसंग- आसक्ति की विषयविषासङ्गवासनावधि मे ॥ ५ ॥ आप के चरण- चरणों की भावना-

भक्ति-भावना रूपी

अमृत रस = अमृत रस के सार- = सार का आस्वाद = स्वाद लेने (अर्थात् चमत्कार करने ) की नैपुणं = निपुणता को - लभताम् = प्राप्त करे ॥ ५ ॥ = = यह वासना = इच्छा की अवधि = अवधि जिस ने, ऐसा इदं - मे = मेरा चित्तं = मन त्वत्- - त्वच्चरणभावना – त्वंद्भक्तिचिन्ता, सैव - अमृतरससारः - उत्कृष्टः ww आनन्दप्रसरः, तत्र आस्वादे – चमत्कारे, नैपुणं – वैदग्ध्यं ममेदं चित्तं लभताम् | कीदृशम् ? निःशेषितः - समाप्तो विषयविषासंगवासनानां- वेद्यहालांहलव्यसनसंस्काराणामवधिर्मर्यादा येन ॥ ५ ॥ १. ख० पु०, च० पु० खे गच्छति - इति पाठः । - २. ख० पु० त्वच्छक्तिचिन्ता - इति पाठः ।