पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मम = मुझे - नाथ भवन्मयतैक्य- नाथ = हे स्वामी ! एतत् = "यह ( सुखदायक वस्तु ) ( - विधुर विजयनामधेयं सप्तमं स्तोत्रम् तु = तो न = न ( मिले ) " इति: ( अस्तु = मिले ), इदं = यह ( दुःखदायक वस्तु ) = इस प्रकार के प्रत्ययपरशुः पतत्वन्तः ॥ २ ॥ राग-द्वेष- = राग, द्वेष आदि- = आदि रूपी निगड- = बेड़ियों की

भगवन्नानन्दरस- श्रुतास्तु दृढ-मूले = कठिन जड़ पर - भवन्मयता = आपके स्वरूप के साथ : भगवन् = हे भगवान् ! ( मे = मेरे ) - विकल्प- = संकल्प - विकल्प रूपी कलंक- = कलंक की आवली = माला ऐक्य- = एकता का प्रत्यय = पूर्ण विश्वास (अथवा पूर्ण-आनन्द ) रूपी - एतत् - सुखं तद्धेतुरूपं मम अस्तु, इदं तु – दुःखं तद्धेतुरूपं मम मा भूत्, – इत्येवं भेदावग्रहरूपं रागद्वेषाद्यात्मनो निगडस्य - बन्धनस्य दृढे – कठिने मूले अन्तर्- मध्ये भवन्मयतैक्यप्रत्ययः - चिदैक्यप्रतीति- रेव परशु: - कुठार: पततु ॥ २ ॥ - - गलतु विकल्पकलङ्कावली परशुः = फरसा अन्तः = बीच में ही पततु = आ पड़े (अर्थात् राग, द्वेष आदि को तहस-नहस कर दे) ॥२॥ समुल्लसतु हृदि निरर्गलता । ९७ मे चिन्मयी मूर्तिः ॥ ३ ॥ गलतु = नष्ट हो जाय, हृदि = ( मेरे ) हृदय में निरर्गलता = पूर्ण स्वतंत्रता ( का भाव ) समुल्लसतु १. ख० पु० भेदावग्रहरूपरागद्वेषाद्यात्मनः—— इति पाठः । = चमक उठे